पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व.६...] इवारण्यकोपनिषत् ३४५ परश्व ज्यय इति निपपरमं किमतम् । सस्यमरेआशशश्च प्रतिष्ठित इति पृषण्वलायोगात् । अथ तर्हि, पण पञ्च जन' इनैि पनिशतं तत्तकप्रपञ्चमुलेन भौग• वर्णनम् । आश्व इति मोक्षस्य | तदुभयै यस्मिन् जोषातभनि प्रतिष्ठितमिति खौख्यार्थोऽस्रि ते चेत् - तदनुपप्रमेय; जीय परमश वनान्तर्गततया तदन्यस्यै प्रतिप्रस्थानौचित्यत् आधश इति परमम्योमभगेन परममिनि डभषविहिंप्रियं मत्रर्थनास्मस ततोऽपि अपायस्व । अतः पुत्रेतिरानुगुणस्वर एव पुरु तं विद्यन्त इति । ननु महादिपदक पधजनपदं सेवा, ‘दिक्संख्ये संज्ञाया' मिनेि सुन्नदिति कथम् । सप्तपस्ये, पञ्चजनपदस इन्द्रियकार्ये कुत्रापि प्रभोगभात् । अनादिश्यवहर जिन संगपनस्यापुरत्र । एपेक्षया १शजनपदेन प्रसिद्धमनुष्यपदमर्षमणस्त्रचितवान् । इंडिपलिया अवयवे च जनमंबधित लॐणया तस्मणेभ्यैष शुकान् | अस्तु ॥ पत्रेि द्विारे नि धा पहाश्वे विस्तृतरस्मन् जनशब्दविषक्षितेन्द्रियविशेषणमिति उच्यते । पत्र जनशब्दो मनुष्ये ३१: । अत एव तामथाचार्वानपेक्षणान्न समासः । इद तु षषजनसाम्बः अनशत्तमनुदात्तभ्रषणा समाप्त कः ? तत्र पञ्चशदस्य पवि विस्तार समीक्ष्य संपा गयं ए प्रसिद्धः , अभणैथिलञ्चेनि संख्यावाचकेन सभासो पुनः । एव, नर्सिस्ये संज्ञायाम्' इति संग सिखम्। न प्रयोगः, ‘पशन श पर्वषतानां यन्वाय भय ग्राम' ति क्षणात् । तत्रार्थमशेषनिहास्रयां यक्षराधिअषलपेल इहय तपन्त्रस्यलेगलाई दिनचर्यावरणनिनि न कस्यचिदर्थान्तरस्य प्रसचिः है मान्दिनोकरीया पश। जनत्व जायमानतया, अनशब्दश्यार्थमनुध सैबरियाणा के अधिग्रे जनाधिपुष्पदप्रयोगः, 'हे य एते पत्र ।प्रका ' ति आन्दोपहरणेन ध्रभाष्ये दर्हितः | ऑन ए मिडस्थोऽपि विपि पुरुषावेन ही पुनसभामनिः, ‘अयं हि ऐ ( सी ' त्यादिनः शांचे अषदि पर्शन्तनं भयो पुर्बम्यस्यानुरोध : अम इ म्वनुरोधेन श्व आवशनोमियमेवेति कर शये थामम। परंतु प्र यन्निरसुता मन्त्रोक्षयिष्या निश्चय ५० जनक ः। अयशाखासगुनमोकं प्राझिओं (ठंयत्री अयोतिरति परं हवं ति गहः। यत, ज्योतिषी योनिः’लम बस्इन्तज्योतिर्षि संजयोनि है भीमबे , अश्वसामेलाषेमेट, मोतियाबिंद बाधन्तात्रियस्य हवः । शो:परक मानिधनममर्षवर्भव । तथाच इमे प्रषहमलधिर्वि चक्षुः श्रोत्रं भः तलिस्मीति पण षषतःति विहितम् । अनुशब्दसम्प्रयारा मोहि अनि विवक्षितवाच । ।