पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ श्रीरङ्गसमनुबमुनिविरचितभायुक्त ४५८ एतस्य वा अस्य प्रशासने गाणिं द्यावापृथिव्यैौ विधुते तिष्ठतः। एतस्य वा अक्षस्य प्रशासने गार्गेि निमेष। शृङ्गं अहोरात्रषषर्धमासा मास लैबस्संवत्सरा इति विश्रुतालिष्ठन्ति । एतस्य या अक्षरस्य प्रशासने गार्गिं प्राप्य नद्यस्स्यन्दन्ते तेभ्यः पर्वतःप्रतीच्योऽन्या य याश्च [ नमसै – 'देताभ्दं चे' ति पूर्वपदस्याऽऽनङ् -- विधूतै विशेषेण धृतौ सन्तौ तिष्ठत इत्यर्थः । प्रकृष्टं शासनं प्रशासनम् । कचिक्षप्य प्रतिहतखमेव शासनस्य प्रश्नर्थः । ततश्च सर्वविधग्रकं शमनमिति फलति । प्रशासितारं सर्वेषामिति प्रमाणानुमारात् । ततश्च सर्थविषयकशासनाधीन सूर्याचन्द्रघबटुथिव्यादि'पानफलं फलितम् । | ततश्च प्रधानजीवयोः कर पेण थकिञ्चिद्धारकवेऽपि प्रशसनशब्जितसर्वविधयकशासनाधीनसर्वभारतवानि बात् नlन जीवो वा प्रधानं वा प्रतिपाद्यते । इदछ, " सा च प्रशासन " दिति सूत्रे स्पष्टम् । एतस्य च अक्षरस्य प्रशासने गा िद्यावापृथियी विधृते तिष्ठतः। स्पष्टम् । एतस्य - संवत्सरा इति वैधृतास्तिष्ठन्ति । इतिशब्दः प्रकर वचनः । संसर इत्येवंजातीयकाः कलविशेष इत्यर्थः । एतस्य प्राच्यो नद्यः - दिशमनु । अत्र प्रशासने इति सतिसप्तमी । प्रायः प्राकमधइः प्रसिद्ध गन्नाथ नद्यः तेभ्यः हिमवादिभ्यः पर्वतेशः लेकोवराय स्यन्दते । तस्यासनभावे तः स्यन्दनाय न प्रभवन्तीति भावः ।। प्रतीच्यः = प्रधष्ठलः, अन्याः उदीच्यञ्च नद्यः तधा यां यां च दिशमर्तुः प्रताि मताः (ताः), सर्वा एता एरस्य प्रशासने सति प्रस्फ्दन्ते इत्यर्थः।। 1,शासनाधीनयायुषम्यादि घारगाव भई से पर्यवस्यति । अत्र प्रधानरस्य अहार अवेऽपि शसनीनधारलभाषत् जीवस्य प्रशासनाधीनयरिकरिकवेऽपि प्रशसनशन्दित सविषयश्चासन्राघीपर्वधारवासंभव नत्र’ इति ख. गः १धते । यस वा दीि संभाधीनस्थितिषुक। संभाषीनषिधष्यते भयो