पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,५.ब.८.] सूझकरण्यकोपनिषत् २५९ दि' ह्यानीत्वं तु ने जीवसधारणम् । ततश्च अस्थूलवादीनां निषेधरूपतया सत्यादिवाक्यजन्यब्रक्षप्रतीयुपजीवकत्वेऽपि स्वेतसमताव्यावृत्रब्रह्मस्वरूपप्रतीतेः अंधूद्भवदिकम्तरेणासंभवात् ‘ अस्थ्य्वादिकं सकळयरविधोपसंहार्यमेव । "इयदमनमात्” । आभिमुख्येन मननं अमननम् । ध्थानमिति याव। आमनसा = ध्यानाद्धेतोः = ध्यानार्यमियदेवापेदितम्; न सर्व कर्मवसर्वेकतम स्वदिकमपि । तेन विनाऽपि इतरव्यावृतप्रस्रस्वरूपस्य प्रचेतुं शक्यनया में सर्व कर्मत्वादेः सर्वपरविद्योपसंहारः। अपितु यत्र प्रकरणे आम्नातम्, ततैव व्यध तिष्ठते । अद्यादिकं तु सा भर्ररूपलिङ्गवशात् सर्वेविआनुपायि । अत एव हैि, "संभृतिषुष्याण्यपि चातः " इत्यधिकरणे व्याप्यादेः सामर्षवशादलायकन निधाधु न निवेश इत्युक्तं । तत्र हि (३) अन्न ज्येष्ठवीर्या संभृतानि जघान येष्ठं द्विभाततन। बरु भूतानां अश्रमो हि जज्ञे तेगईति ब्रह्मणा स्पर्धितुं कः' इति रणायनयानां खिलेयु मतः अयते । अस्य मन्त्रस्यायमर्थः - ब्रम् = ब्रह्मणेत्यर्थः । व्यययश्छान्दसः । थेषु = ज्येष्ठानि । शे, ‘शेनछ"वसी ' ति लोपे (‘झुणं सुकु ’ इति लुकि ) नलोपे च रूपम् । वीर्या = वीर्याणि । संभूतानि = पृतानि । तथा च ह्या बहुनि श्रेष्ठानि वीर्याणि भूतानीत्यर्थः । अत्राने ज्येष्ठं दिवमातप्तान = तेच ज्येष्ठं अरु अने = इन्द्रादिजन्मनः प्रगेव दिवम् = गंभ आततान = व्यासवत् । , 'अक्ष देवानां प्रथमो हि जज्ञे । ब्रस देवानभमुपतेः प्रगपि विषमनमित्यर्थः। ‘तेनार्हति जाणा स्पर्धेतुं कः‘। शेन व्रक्षण की स्टर्चितुं क्षमेतेत्यर्थः । अत्र परिच्छेदातीते त्राणि धृव्याकवादिकथनस्य स्वरूपोपदेशार्थवाभावेन उपासनर्थवस्य सिद्धतया अकरणे उपसनाघश्रवणेन अनारभ्याधीतस्य बृभ्यापनादेः प्रकरणान्त श्रुतविद्यार्थत्वे बतये नियमाभावादस्थूद्भवादिम् सरयवादिवच्च सर्पविषार्थवे भते उच्यते -- " संभूतिंखुव्याप्यपि चातः "। संभूतियुव्याप्तोति समाहारद्वन्द्व वादेकवद्भावः । संभरणं ध्रुवापछि अतः = ‘ धनवशादावतिष्ठते । अरस 1. इंयेयत्र भेदेति, कः ?, स्पापप्रलीयर्थमस्वादिकं, के 3. क. कोझे अतः स्थानोदित न; किन्तु तत्स्थानाविति । •