पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६०९ श्रीरङ्गरामानुजभुनिविरनितभाष्ययुक्तं [ अ,५.आ.९. ५–९. अथ हैनं विदग्धः शाकल्यः पप्रच्छ, कति देवा याज्ञवल्क्येति । ननु दहशाण्डिल्यादिविद्यासु अरूपत्वङ्घ्यपकवयमेवैरोधालिङ्गविशदयायतनानव रुद्धविद्ययैव व्यवतिष्ठते । न चैवमरूपायनम्पु दहशाण्डित्यादिविधासु आन न्यस्याप्युपसंहरसंभवेन सस्यवज्ञानवान्तवादेः सर्वविषभुषामित्रस्य, “ आन न्दादयः प्रधानम्ये " त्यधिकप्रसिद्धस्य विरोधः स्यादिति वाच्यम् - स्वभl बिकानन्यायौघाषिकास्यायतनयस्य चानुसन्धाने विरोधाभावात् । इह चुपरिच्छि रूपवुष्पाकवस्स मे हृदयायाफनावच्छिन्नत्वस्य चौपाधिकतया परस्पर विहगैौपाधिकगरिमणद्वयानुसन्धानविरोघत् । इति हि तत्र सितम् । तमनुस रामः । ५-८. अथ हैनं विदग्धशायः पप्रच्छ । शकलस्याक्षयं शाकरयः । विदग्धः समर्थंमन्य इति यावत् । प्रश्नमेवाह - कति देव याज्ञत्रन्थेति । नमो षयं अग्निष्टय फुर्महे इति याज्ञवल्क्यः सविनयं प्रक् प्रद्द स्म। अथाभी पुरस्कृय संभूय परोक्षितुं प्रारेभिरे । परीक्षायां प्रचाळिसाय अश्च सर्वेषु प्राप्तसदुत्तषु पुनरुपोषिता ण स्खयमुपतिप्यमाणयोः प्रश्रघोः प्रयुक्तरप्राप्त थाहब एक अद्भिश्च इति । स एष संवैर्दमस्यार्थ इति ब्राह्मणान् विलम्ब हैनुमतमु प्रश्नावुपक्षिप्य प्रयुसर यथावदा। द्विमितो भवितुमुचितम् । अफ़गीनखदनं यज्ञवल्क्यकृतं सरभिनन्दनीयम्; सभ बिषटग्य प्रस्थातव्या । एवं श्रिते इश्चिद्ब्रह्मविदेब ईथलात् पादमेव पुनः प्रवर्तयितुं प्रारेभे । गवाक्ष्यथ , बिमिर्म ब्रह्मणः प्रतिषेधन्ति , नेहे पश्यन् रुष्णीम्भूतेषु तेषु तदतुमतिमेव तत्राभ्यूय शान्तचित एक शादर्य समाधाने समुच । एमभ्यूहितामनुमतमेवोपरि भधजयिष्यति , ‘मां खिदिने झणा करायझष्णमता’ इति । तथापि नरंत स विदग्धः । तदेवं बहुमान्ये यवसक्षये बहुपवरन् सारमनाशमप्यविगषप्य स्वित:ः सर्वयंवर मर्यो विदधो नूनमनर्थनमेति दर्शयहि समर्थम्जन्य इति यावदित्यनेन । न तु दिग्भपदस्य तआममुपेयते ; सार्वत्रिभृतिनिर्देशशैल्या तसिः । नाना कुलनाभवतेिन सर्वे निर्देशित ३ श्रुतिः । अत एव शारम् , ' मिश्रड इति नामतःसकलस्यापरं शक्तयः' इति। उप तमेऽध्याये च विदग्धः शाकट्य इति नाम् निर्मीयते ।