पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.I.९.} वृहदरण्यकोपनि २६१ सहैतथैव निविदा प्रतिपेदे) यावन्तो वैश्वदेवस्य निविद्युच्यन्ते, वपक्ष श्री च शता त्रयश्च वी च सहस्त्रेति । ओमिति होवाचकरये देवा याज्ञवन्क्येति । त्रयस्त्रिंशदिति। ओमिति होवाचक्षत्येव देवा याज्ञवल्क्येति । षडिति । ओोमिति होवाच, काग्रेघ दैव याज्ञवलयेति। त्रय इति। ओमिति होवाच, कन्ये देवा याज्ञवल्क्येति । द्वाविति । ओमिति होवच, येव देवा याज्ञवल्क्येति । अथर्ष इति । ओमिति होवाच, कस्येव देव याज्ञवल्क्येति । एक इति । ओमिति होवाचअतमे ते त्रयश्च स्त्री च शता त्रयश्च त्री च सहस्वेति ॥ १ ॥ किसंख्याका देवा इयर्थः । स हैनयैव निविदा प्रतिपेदे । सः एवं पृक्षे यज्ञ बलस्थ: एतया वक्ष्यमाणयैव निविदा देवतासंख्यां प्रतिपेदे प्रयपादयत् । उक्त निति यावत् । तदेव व्याकरोति याधन्तो वैश्वदेवस्य निचिद्युच्यन्ते । श्व देवस्य शस्त्रस्य नेिविदि -- निविदाम वैश्वदेक्शस्त्रे शस्यमानः देवतासंख्या धचक्रपदशुक्लमन्त्रविशेषः । तस्यां निविदि - यावन्तो देवः भूयन्ते, तावन्न दे इत्यर्थः । कियतः तनोच्यत इत्यत्राह प्रथध त्री च शत वयश्च त्री च सहस्त्रेति । त्रयश्च नी च शाता = त्रयश्च त्रीणि शतानीत्पर्थः। [ उभयत्र ! मृगं कुछ गियादिना पूर्वसवर्णादेशः ? यधिक विशतीत्यर्थः । एवमुतत्रापि । जयश्च त्री' च सहस्रा । उयघिका त्रिसहीति यावत् । उक्तमनीकरोति शकिरयः ओमिति । (होवच ) 33च । विदग्ध इति शेषः । पुनरपि स दृष्ट्वा पृच्छति कत्येन देवा याज्ञवल्क्येति । उत्तरमाह त्रयस्त्रिंश दिति । शाकस्योऽकरोति ओमिति । पुनरपि सूक्ष्मदृष्टया पृच्छइति कवेत्र-- याज्ञवल्क्य उत्तरगाह षडिति । अभ्युपगच्छति । ओमिति । एवमुत्तरत्रापि द्रष्ट यम् -- अध्यर्ध इति । एक इति शेषः । अर्धाबिक एक इत्यर्थः । शिष्टं इष्टम् । एवं देवतासंकोचविकासविषयां संख्यां पृष्ट संख्येयस्वरूपं पृच्छति शकस्यःकतमे ते त्रयश्च श्री च सुता वयश्व ही न सहतेति । पूर्वववर्षः ॥ १