पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.५.९.] इदारण्यकोपनिषत् २६५ कतम एको देव इति । प्राण इति । स अझ त्यदित्याचक्षते ॥ ९ ॥ पृथिव्येव यस्यायतनमग्निलोंको मनोज्योतिः । यो वै ते पुरु विघात् । सर्वस्यात्मनः परायणम्, स वै वेदिता स्याज्ञवल्क्य! वेद वा अहं. इत्यर्थः । कतम एको देव इति प्रश्नः । उतरं प्राण इति। ननु प्राणः पवमान (पधन?) पर्यायः । स चाध्यर्ध इंयुक्तः कथमेक इयुच्यत इत्यत्राह स बल यदित्याचक्षते । अत्र प्र0णशब्देन, यत् अन्यत् सर्वविक्ल्क्षणं बल्लेति यदाहुः, तदेवोच्यत इत्यर्थः । ततश्च ब्रह्मणो महिमानः सर्वे देवा इति पर्यवसि तोऽर्थः ॥ ९ ॥ शाकल्यः पृच्छति - पृथिव्येव यस्यायतनं -- याज्ञवल्क्य । अस्त्र पृथिध्येच आपतनम् आधारः। शरीरमिति या । यस्याग्निलोकः । लोक्यते अनेनेति लोक। दर्शनसाधनमित्यर्थः । अग्निना हि पश्यति । मनो ज्योतिः । मन एव ज्योतिः संकषविकर्मादिकार्यकारि यस्य सः मनोज्योतिः । पृथिव्यय तेनकवेनाग्दिर्शनसाधनकवेन मनसा संकल्पयितृत्वेन च सर्वात्मनां=सर्वजीवन परायणः परमभाष्यभूतः पुरुशब्दितः परमात्मा वेध इति सिद्धम् । तत्र कीदृशविशे पशविशिष्टः परमात्मा पृथिव्यायतनकवेनाग्निदर्शनसाधनकवेन मनसा संकरपयितृ येन च ध्यातव्य इति प्रश्नस्य फलितार्थः । ईशः परमामा पृथिव्यायतनकरणदिन शठ्य इति यो ज्ञात, स एव ज्ञासा हे याज्ञवल्क्य ! नान्य इत्यर्थः । एवमुक्तो याज्ञवल्क्य आह वेद व अहं-यमात्थ। वैशब्द एवार्थः। अहं (अहं वेदैव!) - --- --- - प्राणन्ननयनेति । अत्रत्यं प्रापदं अपापरमिति, विरोधः गी 'ति सूत्रे व्याखयें रसम् । तदनुसाचे व्यायाम । , ‘प्रणब्दाय भने' ति भूयर्षवे वरवैयर्थमिति, प्रसह्य मुख्यप्राणोऽप्यन्यद् अति तपृशंसेह क्रियतामिति न शक्यम् । सर्वे विदिदेवानां मुख्यप्रणममिवायेणात् ? मुख्यप्रामय्छष्यार्थतयैत्र च यत्पदसाधक्षयात्। 'पृथिवीयदि मशवस्वयमाययम्; याज्ञवल्क्येयारभ्य स एष इत्यन्तं शाम्ययाय' अति , गोषधयेन कर्मणप्रसाद्याश्लेषपूर्वकं प्र प्रभुतमिति श्रूष्यम् । तत्र विर मिं पृथिवीत्यदि पाशषस्यर्षयन्तं शयवाक्यवत्येवेष्यते । तेषुषी बेट या इमारभ्य यं अत 34