पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.च.१.] इदारण्यकोपनि २७७ हवपरिमण्डलाभ्याम् । पारिभण्डत्यपरिमणाश्रयेण परस्परसंयुक्तपरमभणुद्वयेनघृहत्वं अणुक्र्य( स्प? )द्यते, परस्परसंयुक्तेनाणुहुन्नडणुकवयेण महद्दषं श्रुणुकसुयवते ईयसभन्नसप्रक्रियवत् इतराऽपि तभक्रिया असमञ्जसैत्र । किं तत्रासमवस्थमिति चेत् - निष्पदेशे परमाणौ प्रादेशिकसंयोगसंभवात् । संयोगस्याश्याप्यवृत्तित्वनियमात् । पाशसंयुक्तभदेशाभावे ततोऽधिपरिमणकार्यानुपतिप्रसर “उभयथाऽपि न कर्मानस्तदभावः । परमद्युनिष्पाधं कर्म अदृष्टकारितमिति हि = शुपगम्यते । तत्र ने परमाणुसमवेतमदृष्टं क्रियाहेतुः; अचेतनस्यादृष्टींनाधार वा । नाप्यास्मगतं परमाणुक्रियाहेतुः; व्यधिकरणत्वात् । अतः, ‘अदृष्टकारिताच कर्मणा परमाणुद्वयसंयोगः ’ इति तस्मक्रिया न युक्ता ।। " समवायाभ्युमाच साध्यादनवस्थितेः । जातिगुणादिविशिष्टमतीति निर्वाहकत्तथा समधायाभ्युपगमे, ‘तन्तुषु पटः समवेतः ’ इति सम्व यविशिष्टप्रतीति निधहसासाभ्येन संपन्धातश्यायकवत् , तत्रापि संबन्धान्तरभ्युपगमे अनवस्था ३ स्यात् । नित्यमेव च भावत् " । समवायरुक्षणसंबन्धस्य निये सस्यात् संवन्धिनरपि नित्यसत्यावश्यभावेन जगतो नियचमेव स्यात् । "रूपादिमत्वासु विज्ञेयो दर्शनाद"। रूपादिमत्यत्र परमाणोः वदभिमत निन्यवनिरवयवत्वादिव्यतिरेकः प्रसज्येत । लोके रूपादिमतामनियनलादिदर्शनात् । नन्वेतद्दषशान्तये रूपादिकथा एवं पमणवः सन्तु । तत्राह । – उभयथा च दोषात् । कारणगुणपूर्वकचित् त्वन्मते कार्धगुणानाम्, वणुकदीनमपि रूपादि शून्यवप्रसङ्गः "अपरिग्रहाचयन्तमनपेक्ष"। वैदिकपरिग्रहशून्यत्वाच तत्पक्षस्, नि:श्रेय अथाभिस्तपक्षेऽनपेक्षी कर्यां इति स्थितम् । (४) वैशेषिकदयोऽत्रैवैनाशिक। इति हि शिष्टगोष्ठीप्रसिद्धिः ।' ते हि-बार शमिना पच्यमानानां भुक्तपीताहारौषषसद्व्यरूपाणामवयवानां प्रतिक्षणमुपचयापचय । 1. नैयायिकैः क 2, अधःशकता. क.