पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामनुबनुनिविरचितभाष्पयुका [अ.५..९.

  • २ न मेने शाकल्यः । तस्य ३ मृधे विषपात । अपि हास्य

परिमोषिणोऽस्थीन्यपबदुरन्यन्मन्यमानाः + २६॥ (५) तथा सर्वसाधुपतिप्रणीतचात् पशुपतं मतमादरणीयमिति पूर्वपक्षे माले उच्यते --- “ पसमस्यत् ”| फ्युः पशुपतेर्मतमनादरणीयम् । वेदविरुद्ध मुद्रिकषट्क्षारण-सुकुम्भस्थापन–शवभस्मस्नानादिधर्माणां निम्तिमानेश्वर बाभ्युपगमेन तन्मतस्यासमञ्जसत्वा । “ अधिष्ठानानुपधतेथ "। अवैदिकस्य तदमि भतशरीरेश्वरस्य प्रधानाद्यधिष्ठातृवानुपथतेश्च। "करणवचेन्न भोक्षादिभ्यः "। यथा जीवस्य करणफळेबराधिष्ठाने करणकळेबरातनैरपेक्ष्यम् , एवं प्रधनाद्यधिष्ठानेऽ शरीरनैपेक्ष्यमभिवति चेत् – गदिभ्यः=पुण्यपापरूपकर्मफलभोगार्थं पुष्पा रुपादृष्टकारितं हि तदधिष्ठानम्। तद्वत् पशुपतेरर्षि पुष्पपापदपादृष्ट-तरफळ भोगादि सर्वं प्रसज्येत । को नाधिष्ठानसंभवः । " असवत्वमसर्वज्ञता वा । वशब्दभएँ । पशुपतेः पुण्यपापरूपादृष्टवत्वे जीववदन्तवत्वं सृष्टिसंहरायस्सदच असर्वज्ञता च स्यादित्यनादरणीयमेवेदं मतमिति स्थितम् । [*एतत्पक्षोक्तदूषणाना मष्यानुमानिकेश्वरवादिनामर्धवैनाशिकानां मतेऽपि समानवात् तन्मतं सर्वथा नाक्षतं व्यमिति स्थितम् |} (६) तथा, “एतेन योगः प्रयुक्त " इत्यधिकरणे केवलनिभितेश्वरवादि हैरण्यार्भमतमपि कपिस्तावदेव वेदविरुद्धत्वादपामाणिकमिति वदता सूत्रकारेण भगवता । बादरायणेन सकलजगदाधारभूतस्य सकलगदेककरणस्य परब्रह्मणा. नरयणस पुरुसोमस्यौपनिषदवमेव स्वीकृतम् । ते है न मेने शाकल्यः । तमेतं तकगोचरं प्रमाणान्तरगथमौपनि बदामानं शाकल्यो नाज्ञासीदित्यर्थः । तस्य ह मूर्धा विषपात । विविधं शर्षेः पतितः । अपि हास्य परिमोषियोऽपीन्पषजहुरन्यन्मन्यमानाः । एवं शप वश मूर्धनि पतिते तस्स कोपाग्निना शरीरश्च दग्धमभवत् । संस्कार्य लिपेर्गुहाम्मानानि अस्थीन्यपि, अन्यत् = धनं मन्यमानः परिमोषिणः । 1. अतो निमितपदानमेदादि पाशुपतमतमनाद्वर्णीयम् . स. ग• 2. इजिं हे माते २८३