पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.ना.२.] इदारण्यकोपनिषद् २९७ सन्तमिन्द्र इत्याचक्षते परोक्षेणैव । परोक्षप्रिया इव हि देवा:प्रत्यक्षद्विषः॥२ अथैतद्वामेऽभि(४)णि 'पुरुषरूपमेषाऽस्य पली विराट् । तयोरेष संताव य एवेन्तोदय आकाशः। अथैनयोरेतदन, य एयन्तीदये लोहित पिण्डः। अथैनयोरेतत् प्रावरण, यदेतदन्तादपे जालकमिय। अथैनयोक्षा 1. अक्षणि अ. अक्षिनि. / परोक्षेण बदन्ति । देव 'हि गोपनीयमचे पर्यायोक्तेन वदति; न तु साधू या। परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः । इवशब्द एवार्थः। यस्माद्धि देखः प्रयक्षेण अहणे द्विषन्ति; पर्यायोक्तग्रहणे प्रीतिमन्तो भवन्ति, अत इन्द्र इति वदन्तीत्यर्थः । य एष एतसिन् मण्डले पुलो यथाऽयं दक्षिणेऽक्षन् ' इति दक्षिणाशिस्थितस्य आदित्यस्य स्थितस्य चैक्यश्रवणात् , आदित्यान्तरस्थितस्य पुण्डरीकक्षत्वात् , “ अन्तर उपपते "रिति चक्षुषि लितत्वेनोपदिष्टस्य परत्रसख सायनात, ‘इदं नि चिक्युः परमे व्योमन् ', ‘इन्द्रो मायाभिः पुरुरूप ईयते " स्यादिषु परमपुरुषस्येन्द्रनगदवाच्यत्वप्रसिद्धंध नारायण एवात्र दक्षिणाभिधः पु ति द्रष्टव्यम् । ज्योतिरधिकरणे व्यासस्य नारायझन्सुषादितम्॥२ अथैतद्वामे–विराट् । पुरुषरूपे मनुष्यकर इत्यर्थः । अस्य इन्द्रस्य पनी विराट् वमदिा भनुष्याकारा तपनी साक्षाल्लक्ष्मीरेख । तैत्तिरीयके विराडसि बृहती औरसीन्ध्रपली धर्मपत्नी ' ति इन्द्रपस्न्याः श्रीशब्दवाच्यवमा मात् । अस्याः साक्षाद्दसीत्क्य व्यासायैस्तत्रैवोक्तम् । तयोरेष संस्तावो य एोऽन्तर्हदय आकशः । तयोर्दणयोरेक्षः श्यमाणः संताचः एकतसंभोग भूमिः -, अधिकरणे षड् -, य एष हृदयकमलमध्ये आकाश इत्यर्थः ।। एतच ज्योतिरधिकरण एव व्यासवैरूलम् । अथैनयोरेतदमम् । एनयोर्दर्पणे रणं भोग्यै मासादपानीयमेतदेव | किं तत् ? य एषोऽन्तीदये लोहितपिण्डः । यः एषः स्यमानः अन्तहृदये कमलकर्णिककारो मांसपिण्डः । अथैनयोरेतत् आवरणं यदेतदन्&दये जालकमिव । एनयोर्दश्योरेतदेव भ्रात्ररर्षे वनम् । ॐ तत् ? यदेतदन्तद्वये बालमिव । मत ल्ये लूनाजालम वक्ष्यमाण हैि (ता)नामकनाडीनिचयसंपनं जालकम्, तदेव पदृक्षमनयोरित्यर्थः। अथैनयो 1 हि यस्सा. क. ५. पदमिदं न के क्षेत्रे । ~' 3B