पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० और रामनुजनिविरचितभाष्ययुक्ता [अ..आ.. तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छरीरादास्मनः । (३) तस्यादेष प्रविविक्ताहारतर इवैव भवत्यच्छरीरादात्मनः । यस्माद्धेतो र्दक्षिणाक्षिस्थः पुरुषो दिश्यबिगहाळ (दिव्यमङ्गलविग्रह ?) गुणादिभिर्दीप्य मवनय इन्धो भवति, तस्मादेवास्त्राच्छारीरात् शरीरे सितान् सुषुप्तथा गच्छ तोऽस्मीवमिनः दक्षिणाक्षिक्ष एष पुरुषः प्रविविक्त्रंइतर इलैव भवति। 'अति प्रहृष्टमृतवद्भक्तीति यावत् । स्वशरीरभूतान् अवनदरूपाजीवात् निरतिशयानन्द रूपोऽथं पुरुवोऽतिमोभ्यो भवतीत्यर्थः । अत्र एषा सुतिः सशरीरयुक्या गमनमार्ग को भवति ॥ ३ ॥ 1. विध्येति, मझअंत २ ख. कोशादं न 24, अतिप्रकृष्टसत् अमृतवदितिं यावत् । दूोग्यो भवत्यर्थः । व. ग. अनन्ता रश्मयस्तस्य दीपक्वः स्थितो हृदि । सितासिताः कुड्नल्वः कपिलः पीतलोहिताः ॥ ऊर्थमेडः स्थितस्तेषां यो भित्। सूर्यमण्डलम् । अलोकमतिक्रम्य तेन यान्ति परां गतिम् ॥ यदस्यान्य रश्मिरुतार्थमेष व्यवस्थितम् । तेन देवशरीराणि सघमानि प्रपद्यते ॥ येनैकपश्चाधस्तात् रलयोऽस्य भुङ्कप्रभाः। इह कामपभोगाय तैः संसरति सोअश्वः इति । अत्र दीप प्रजभनस्य जीवस्य स्मित् भ्राजमानः सूर्यरश्मिसंधः ॥३॥ पतदिनरूपमधिरथः सायुज्यमान्नासायुज्यासीनसोगप्रापकमागतभेदतो नञ्जयः सन्तीति प्रबर्णन अथ वै तेऽहं तद् वक्ष्यामि, यत्र गमिष्यसीति प्रतिकातरीया नमागतिसंभाधनं पितं भवति । तत्र देवतान्तरमायुधाङि उपेक्षय पर हैताभता युक्तेति गमयितुमाह तस्मादेष प्रविविीति । प्रविविहार इत्यस्य बाहुबत्वेि विविधानि अॅडमिः विभिनं गोग्यजातं प्रते। आस्रवतो जीवस्य यत् ततनाप्य प्रविबिहार तपेयऽतिशयितं तादृशाहारी परमात्मनश्नतत्र तदन्तर्यामितया स्थित सपत्नीक न्धस्वैयर्थो वर्णयितुं शक्यते । तथापि बहुजव्यपेक्षया कर्मधारये नषत्रलाइ अतिप्रष्टाम् 6यद् भवतीति । आईयत इयाक्षरो भोग्य इत्यर्थः । आहारवरत्वं भोग्यतरतम्। एवं जोधपेक्षया परमसते मग तातिलक्षणकथन आखमण हमसंसरणमैश्वर्गा मा भूदिति भिरक: आगेऽपि न प्रवर्तितुमर्हति, औक्य निरतिशयमयाभावादिति अपनथ।