पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ और रामनुजमुनिविरचितमष्षयुक्म [अ.६.३. नभस्तैस्तु ; इमे विदेश अथमहमस्मीति'॥ (४) इति षष्ठध्याये द्वितीयं ब्राहणम् ॥ ६-३. जनकं ? वैदेहं याज्ञवल्क्यो जगाम । स मेने न वदिष्य इति । अथ ह यजनक वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समुदातेतस्मै ह यादव वषयो बर् ददौ । 1. इतिशब्दो न माथशांश्रयः परमाममापकाय तुभ्यं परमोपकारिणे नमोऽतु। इमे विदेहाः। तुभ्यं दक्षिणावेन सभी इति शेषः । अयमहम् । तदेशाधिपतिरहमपि ते दासोऽस्त्रोत्यर्थः।। इतिशब्द आस्क्षयिकासमासौ ॥ ४ ॥ ६-२. जनी ३ वैदेई याशबन्यो जगाम। ‘ योगक्षेमार्थमीश्वरमभिगच्छेत्। इति स्मृत्यनुसारेण कदाचिजनकसमीपं याज्ञवस्मयो गतः । स मेने न वदिष्य इति । सः याज्ञवल्क्यो मार्गे, गच्छन् , एवं मेने चिन्तितवान् । किमिति । किञ्चिदप्यध्यात्मविषये न वक्ष्यामीति। एवं कृतसंकल्पेऽपि याज्ञवल्क्यो जनकेन पृष्ठं सर्वमपि प्रमुमुपचकमे इन्यास्थायिकमाचष्टे अथ-समृदाते । अथ तदानीं जनक वैदे यज्ञवल्यध अभिलेले समृदाते अहोमविषये संवादं कृतवन्तावियर्थः । तस्मै है याज्ञवस्य वरं ददौ। तस्स जनकस्य कर्मविषयकं विज्ञानवैशिष्ट (वैश) मुपलभ्य परितुष्टो याज्ञवल्क्यः तस्मै श्री ददै टं वृणीष्वेत्यशेषदित्यर्थः। उपवेऽभ्यस्स प्रधानपदिकात् पूर्ववत् सनं दह्यमनुक्ता सर्व खमयं वासो भवति नम इति ॥ चारुशिष्य हरेर्ने शभिसंधिहृतदुपदेशात् निर्बन्धसमापतित उपवेशः अभवने जनधक समयान्तरे संपूर्ण आद्योदिवमन्तराणाभ्यां प्रवर्धते । तत्राऽथे आये अशा बालगलिमर गंग; अन्य मरणानन्तरं विद्वभिर्हमेरः यथाऽस्ति पश्य । --