पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ भाषितम् । एवमुपर्यपि प्रश्नोपनिषदि, 'जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते इति अर्चिरादिमर्षीणाऽऽदित्थं संपन्नस्य लोकविशेषआसिर्वमनुमायं पुरुषशब्देन निर्दिशति । पुरुषशब्दः पवासुदेधपः इति प्रागेवाघोजम । एवं मुण्डकोपनिषददापि सयमक्षरं दिवि तिष्ठतं दिव्यमेकं पुरुपदेनैव पैौनःपुन्येन निर्दिशति । 'ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्त’ इत्युपक्रमे उनदेवगणतुल्यं चतुर्मुखस्योपतिवर्णनेन परं ब्रह्म न चर्मुख इति स्पष्टमेव । स यतः संबभूव, स इह विवक्षितः पुरुष इति चौचिस्यात् ज्ञायते । स च पश्याम एव । मण्डूक्ये तु लिवशब्दः स्पटं श्रयते, ‘शतं शिवमद्वैतं चतुर्थं मन्यन्ते , 'प्रपञ्चोपशमः शिवोऽद्वैतः' इति । तत्र शिष्य व सगुणय अहणम्, अद्वैतय च। निर्गुणस्येति विमलें, तृतीयः पुत्रः प्रादुरस्ति, उपक्रमानुरोधेनोभयभर्षि चुपेक्ष्यम् इति काचित् वैष्णवानां समाघिसरणिः । कीदृगप्तवुधक्रमः? उच्यते । प्रणब निविष्टानामक्षराणामभिधेयतयाऽभिमताः विश्वतैजसप्राज्ञाः प्रक्रमे कीर्यन्ते । ते च श्रीभागधते (१२११) वासुदेवमूर्तिहाव्युदपादिषल, 'स विश्वतैजgः प्रज्ञ भुरीय इति वृतिभिः ’ इति । तत्रोक्तस्तुरीय एवयं चतुर्थ इति साप्तमिति । अकमनेन प्रयासेन । सुखं पुनरिद वक्तुं श्रोतु, यत् ईडादिषदविलक्षणः प्रकार पुरुषादिशब्दविसदृशश्च विष्णुशब्दो विस्पष्टार्थः कठोपनिषदि मुमुक्षणस्ये मुक्त भोग्ये प्रपक्ष कारणे परतत्वे प्रायोजि । तदविरोधेन शिवशब्दस्यापि सगङ्गसेऽर्थे जाग्रति किमिति बिल्धनमर्थमनुरुधानैः कल्ह्यायि-पम् । प्रसिद्धयति च शिवशब्दो यश श, तथा मङ्गलेऽप्यविशेषं द्या, ‘ रात्रिः शिश काचन संनिधत्ते , ‘शिवश्च घ्थाः’, ‘शिवः शिवानामशिवोऽशिवानामित्येवम् । तस्य च विष्णोः परवसुदेवस्य परमे पदे भ्राजमानस्य आपछिकोपह्वक्षणेन मादुर्भात ब्राह्मणैः सर्वप्रकार यस पुष्कलं विज्ञेयमिति शंसनीयमेवैतदिहोपनेषसंदर्भ। रुद्धकपर्दीिपशुपयादिपदप्रयोगे तत्त्वन्तरश समुन्मिषति, न साधारणे शिवशब्दे इति निसल्पता ।