पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,६.ना.३.] ३१७ खगेन शरीरमभिप्रहत्य असुप्तः सुतानभिचाकशीति । शुकमादाय पुनरेति भनें हिरण्मयः पुरुष एक“सः ॥ ११ ॥ प्राणेन रक्षभधरं कुलायं बहिष्कुलाषादमृतरित्वा।। स ईयतेऽमृतो यत्र में हिरण्मयः पुम एकड़ेस ॥ १२ ॥ स्खमान्त उचाधचमीयमानो रूपाणि देवः कुरुते बहूनि । इत्यर्थः। स्खमेन शरीरममिग्रहत्य असुम्नस्सुतानमिचाशीति । स्वमेने तीर्थभावे तृतीया । पुरुषः जीव स्पेनोपलक्षितस् शरीरं शरीरमभिप्रहृत्य निश्चेष्टतामापाद्य असुर अञ्चसप्रकाश एव सन् सुप्तान् सुसम्काशान् प्रणम् अभितः चाकशीति। गतिशासनयो रियसान् मखान्तादिदं रूपम् । पर्यटती कश त्यर्थः । शुक्लं ज्योतिष्कात् प्रकाशकं मनआदिकमिन्द्रियवर्गमादाय स्वमान्ते पुनः घथानमेति अभद्दशां प्रतिपद्यत इत्यर्थः । हिरण्मयः प्रकाशमयः । एक इंसः एक एव हन्ति = गच्छतीति एकहंसः ॥ ११ ॥ प्राणेन रक्षकरं कुलयं -- एमईंसः । सः जीवः स्वर्गे अवर्गे निकृष्टं कुलायं स्थूलं शरीरं प्राणेन पञ्चवृतिप्राणेन रक्षन् – प्राणसापि स्वप्ने जीवेन सह निर्गमे सचे मरणमेव स्यात् । असः प्रणेन शरीरं रक्षन् -- अत एव अगुप्त एव सन् कुलाया जाच्छरीराद्वहिनिंगय यत्र अभं -- काम्पत इति कामस् – यत्र भोग्यम् , तत्र सर्वत्र चरित्वा अस्मृतः अमरणधर्मा हि मयः एकइंसः पुरुषः पुनरपि स्वस्थानमीयते गच्छतीत्यर्थः । यद्वा, कुक्षय बहिः बरिंग यंत्र कमै तन्न ईयते गच्छतीत्यर्थः ॥ १२ ॥ स्वमन्त उच्चावचम् - बनि । स्वान्ते स्वर्गमध्य इत्यर्थः । अन्तशब्दो मध्यवचनः । उद्यवचं पुष्पापलक्षणमुकुटापकृष्टमीयमानः संग छमानो देवः जीव इत्यर्थः । बहूनि देवादीनि रूपाणि कुरुते भजत इत्यर्थः।। 1 वशगतिशरथः क. स्वनेनेति प्रथमकः प्रकृतदेहच्छे नैव घानाशुभप्रतिपादक: प्रयेनेति ४ोः हस्तदनुभवप्रतिपादकः स्वतन्त इति श्लोकः बहिनुभवे उसैनिकृङ्गुकूतिर् दर्शः । अतः सुप्तानमिचाकशीतीयस्य नियमान् परिहरन् अमिः पित एष गडचिरोषनिकी न: पैनामनुभवतीत्यर्थः । शुक्रशिखादे लीनमिभियवर्ग लयस्थागत विभाजन प्रसाथ आगरधनं हृदयषेत्रं प्रायातयर्थः । ईयते । ( के गदाति शतः स्तीति िस्म ।