पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.६.३.] पृहदारण्यकोप ३२३ तद्यथाऽरिनाशे श्येनो या सुपर्णं वा विपरिपत्य अन्तः सेंहत्य पक्षौ सकृयायैव ध्रियते, एवमेवायं पुरुष एतसा अन्ताय धावति, यत्र सुन्नो न कश्चन कामं कामयते, न कश्चन स्खभं पचति ॥ १९ ॥ ता वा अस्यैता हिता नाम नाब्यःयथा शा सहस्रधा भिज, तांबताऽणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः । अथ यत्रैनं मन्तीत्र, जिनन्तीव, इस्तीध विच्छाययति, गर्तमिव एवं ज्ञानद्वयसंचारं प्रवर्य सुषुप्तिदशां प्रकाशयति तद्यथाऽस्मिन्ना काशे श्येन वा -- पश्यति । यथा आकाशे श्येनो वा। गरुडो या विपरि पत्य विशेषेण परिसः पतनं च श्रान्तसन् पक्षौ संय सल्लयाय -- लीय तेऽस्मिन् पक्षीति लयः नीडम् - समीचीननीडयैव ध्रियते अवतिष्ठते ‘शृङ् अबस्थान ' इति हि धातुः । क्षेमङ्करं नीडमभिधावतीत्यर्थः – एवमे वयं पुरुषः जीवः बुद्धानमन्तिसंचरणश्रान्तः, यत्र स्थाने 'सुप्तोऽयं कमाधनुष्हतः साप्तांश्चानुलपतिकूलपदार्थान् न पश्यति, ताशय पूर्वोक्कलुनद्यकानुयाविर हिंतप दुषुप्तिस्थानय धयतीत्यर्थः ॥ १९ ॥ ननु चित् स्वमादिदर्शनम्, चित् तदभव इत्यत्र किं विनिगमकमिति अद्यां दानवैषम्यकृतमित्याह ता वा अस्यैता हिता नाम – मन्यते । यत्र स्थाने स्थितमेनं जीवं केचन मन्तीव, केंचन जिनन्तीव जयन्तीय, इस्ली विच्छाययतीव गजो विद्रावयतीवगीमिव पतति पसननिमित्तं भाति, तः अस पुरुषस्य तादृशस्यानभूतः । स्वप्रदर्शनस्थानता इत्यर्थः । केशसहस्रांश यावता अणितं सौक्ष्पेण तिष्ठति, तावदतिसूक्ष्माः शुक्लनीकुपिआइरितलोहितानि गनारूपान्तसर्गः हितनामिक नाड्यो भवतीत्यर्थः । यदेव जाग्रद्वयं पश्यति 1. सोमं मे अभाशुपहतः, स्लाप्रगन्धान् पक्ष न पश्यति. ४ . ग. एतस्मा अन्वेति । तत्र यत्रेति वस्थममछन्दशतिसंबन्धी । स:वर्णनं स्त्रीधन्वादिति गमथितुं खलिहा नाम इति दर्शयति तथा इति । शुद्धस्य अदेलेयं शधिरथेति सूक्षेपनिषतोऽवसेयम् ।