पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६णा३.] इदारण्यकोपनिषत् ३२५ तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम् । तद्यथा प्रियया निया संपरिषक्तो न गाढं किञ्चन वेद, नान्तरम् - एवमेवायं पुरुलाः प्राज्ञेनारमना संपरिष्वक्तो न बाढं किञ्चन वेद नान्तरम् । तद्वा अस्मै सदाप्तकामभात्मकममकामें रूपें शोकान्तरम् ॥ २१ ॥ । तद्वा अस्यैतदतिश्छन्दा अपहतपाप्माभयं रूपम् । तदेतत् स्थान मेवास्य अतिच्छन्दाः -- छन्दशब्द च्छांबच । अतिच्छन्दा। इति छान्दसम् अतिच्छन्दस् अभिलषातिगम् । अपहतपाप्म परमतिभष्टम् अभयं प्रियं प्रप्ये रूपम् । परमात्मैवेयर्थः । ततः किमित्यत आह तद्यथा प्रियया – नान्तरम् । यथा प्रियतमया स्त्रिया संपरिष्वक्तस्य पुरुषस्याऽऽतरदुःखादिपदार्थज्ञानं वा बा. पदार्थज्ञानं वा नास्ति, एवं परमप्रियेण प्रज्ञेनात्मना सखीजेन षगभग संपरि वक्तस्यास्य पुरुषस्य जीवस्य याद्याभ्यन्तरस्वेतरसर्ववस्तुज्ञानाभाव उपपषते इत्यर्थः।। अत्र च संपरिष्वनो नाम तन्न लय एव । स्त्राध्ययस्त्रे, ‘स्वमपीतो भवती' ति वाक्यसमानार्थकतय भगवता भाष्कृतैतद्वाच्यस्योदाहृतत्वात् । अधबा आमन्त्रण भोगप्रदकर्मसंयन्धविरोधी परिष्षः संबन्धविशेषः सुषुप्तिमन्नकामतीति द्रष्ट• व्यम् । तद्वा -- शोकान्तरम् । तदेव जीबपुषुप्तिस्तनभूतं प्रक्षामलक्षणं रूपम् आप्तकामम् अवाप्तसमस्तकामम् आममम् आमन्बतृप्तम् अकामम् आस यनिरिक्तकामनलाऋयम् शोकान्तरं शोकम् - अन्तष्ठब्दो जहियगवधनः-- शोकमन्तरा बर्तमान = शोकश्चायं प्राप्यं रूपमियर्थः ॥ २१ ॥ त। अस्येति शक्ये तरिति परमलोकपरमर्षेि यथाभयाम् । परमलोअस्य मोग्यपरवे तु दयिति पदं 'एतस्मा अन्ताय भावती ' ति आर्कान्तशब्दार्षपर्छ अग्निरुवामझतषामत्यादे: अनन्तस्यानबे पक्षधत परमारभते तरु । न तु भाषामरूपम् । एवमपि । यथा प्रिययेति । अन्तोsयं गात्रमानवेदभमात्रे इति श्य एव सभ्। न तु परिष्टुभव१िके सुप्तवति ।