पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ श्रीरामानुष्ठनिविरचितभाष्ययुक्ता अ..भा.. अत्र पिताऽपिता भवति, माताऽमता, लोका अलकायदेवा अशा, वेदा अवेदाः। अतन स्तेनोऽस्तेनो भवति, णइअक्षुणश, षाष्ठा लोऽाजाल, पौकसोऽपैल्कसःश्रमणोऽश्रमणः, तापसऽतापसाः । अनन्वागतं पुण्येन अनन्वागतं पापेन । तीर्णा हि तदा सर्वोञ्छोकान् इदयस्य भवति ॥ २२ ॥ अत्र पिताऽपिता भवति मातऽमाता । अत्र परममनि सुषुप्तिस्याने लीनस्य जीवस्य पित्रादयो न सन्ति । तस्य शरीरसंक्धषटककर्मसंबन्धशून्य ज्या अशरीरस्य बनकभावेन पित्रादेरभावादिति भावः । लोका अलोकाः। तस्याभयान्यवादिति भावः । देवा अदेवाः । अनुग्राहकमान्यवादिति भावः । वेदा अवेदाः । अननुशासनीथस्वरूपवादिति भावः । अत्र स्तेनोऽस्ते।। भवति भूषहाऽभूषहा । परिशुद्धामस्वरूपे स्तैदिकीवाद्यसंभवादिी भः । चाण्डालोऽचाण्डालः – अतापसः। चक्जपुरुकसश्रमणतापसादि देवनाभावादेवेति भावः । अत्र हेतुमाह अनन्यगतं पुष्येनानन्याग पापेन । शरीरसंबन्धधकपुण्यपापसंस्पर्शाभावादिति भावः । ननु क्रमदेहवियो गानन्तरमाविशत् सर्वकर्ममहागरस्य क्षयं सुषुप्तौ कर्मसंयन्धाभाव इत्याशङ्कयाह तीर्था हि - भवति । दूधEः पुत्रो हि यस्मान् इत्यस्य सर्वन् शोकन तीणं भवति, ततो मनस्तथपफलभावात् विद्यमानानामपि कर्मणां फलप्रदाः नभिमुस्याभावात् कर्मणामसंन्या यत् कृतशरीरसंबन्धाभावेन तदनुयान्धिमता पिशादयोऽपि न संबध्यते । अतो न सन्तीत्यर्थः ॥ २२ ॥ मुक्त प्रतिकूषणसुभगः, अनुकूलभसशुषि । सुशिवा विबुभभ । सुविधश्चेति भss8 मा पिते स्यादि । अत्र पि न भवतीवेषमनुका पिता कपिल भरूतीवैशुक , 'पित तमस्ने; तेन संबन्धश्च तत्। नेति शप्यते । अतस्तेन इन पुनः अत्र प्रमोषः न जागरे स्तेमादिभूऔरिभीमतघेतं समतपत्रविश्वा । जनकनमिति भावे प्रयोगः।