पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.४.] इदाचण्यकोपनिषत ३४५ श्रवणादुकान्तिर्जनवैव । अथ मर्याऽमृतो भवत्यत्र ब्रम् समश्नुते 'इति विदुरोणेनैव श्रूयमाणं मदसूतान्यम्, तत् अभुपोष्य = शरीरेन्द्रियसंक्भमदभस्यैव उत्पूषालेपविनाशरूपममृतत्वमुच्यते । अत्र जैन समश्नुते 'इति बोसन अलब अनुभवाभिप्रयम् । “ तदापीतेः संसास्पदेशान् । अश्यश्च तेन् अमृतमदग्धदेहसंबन्ध वैव क्तव्यम् । कुतः! अमीतेः संसारस्यपदेशात् । अपीतिः = अप्ययः । अभ्राप्ययं संसारो हि व्यपदिश्यते ; तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ संशस्ये इति, अश्व इव रोमाणि विध्य पापं चन्द्र इव राहोर्मुखात् प्रमुच्य। धृव शरीरमकृतं कूम बललोकमभिसंभवामि इति व्यपदेशात् । "सुक्ष्मं प्रमाणतश्च तथोपलब्धेः"। देवयानेन पथा गच्छतोऽपि विदुः, 'मै प्रतिब्रूयात् सस्यं ब्रूया' दिति चन्द्रमसंवादस्य प्रमणप्रतिपन्नवाच पुश्मं शरीरसा नक्षमनुवर्तत इति अभ्युपगतव्यम् । न शरीरस्य चन्द्रमसा संवादः संभवति । "नोपमर्दानतः "। अतः ‘अथ मर्योऽमृतो भवतीति ध्रयमाणममृतत्वं शरीरेन्द्रियसंबन्धानुषमद्देनैवोतपूर्वाश्लेषविनाशरूपमझकर्तव्यम् । अर्थेन चोपपतेत्रमा "। अस्य = सूक्ष्मशरीरस्य कचिदुपसंहनादेव दुिषोऽपि म्रियमाणस्य चेक ठमोपलभ्यते । इ' "" : ८०°7" (१७१५ ख|पवनमः

  • प्रतिषेधादिति चेन शरीरात् स्पष्ट वैकेशम् " । ननु, ' योऽकामो

यमुदितः, " तदविन्दम् "इयुलिई हीत’; परन्तु उपर्यनारतः। तम् - पदक पुतम्, शरीरायुधन्तिरत्र न प्रतिषिध्यते, येनाप्रमुख प्रतिषेधः स्था। किंतु शरीर कुत्र कतेि स्थितामेवान्य तस्मिन् प्राणानुश्रतिले बोथामेर मझामुभ उच्यत इति । श्र इनमेवम् - यथा ह्रदमुनिमय अनुभविधानम्, तथा शरीरसुरमन्ति शर्म तद्भसंभवात् शरीरस्यापादानतमनीकृत शारीप्रस्यादरं *शरोरा" इति कि शरैरकृत् बक्षिसर्ष मनसि निदधाति । स उ इति बेते -छगल शारीरपरले क्षपयनुवरसलयागेन प्रतिषेधभरसिद्धिः । तेन अदर भषकडे प्रण बताई अधुक्ष्म इति । अत एव शपादीि तर्गुण बंगेश्वरलिनि जानेि भाष्ये = 4A