पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ..बा.४] ३५१ आमामवेद्विजानीयादस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ॥ १२ ॥ यस्यानुविचः प्रतिबुद्ध आत्माऽस्मिन् सन्देहे ' गहने प्रविष्टः । 1. संदेवं श. संदोहे (संदोषं ) मा. संदेहे. पाk, आत्मानबूद्विजानीयात् – संचरेत् । यदि अयं पूरुषः जीवः स्मानम् , अयमस्मि एतादृशोऽहमस्मि = देहेन्द्रियमनःप्राणधीविल्क्षणो प्रमा मकोऽहमस्मीति विजानीयात्, तदा देहेन्द्रियोपभोग्येषु लेकादिषु स्पृहया अभा व, देहधभिमानकाले स्वपन्धुभूतयाऽभिमतभाषीपुत्रादेरप्यभावाच्च किमिच्छन स्वस्य किं फलमिच्छन् कस्य कामाय स्वानुबन्धिनो वा कस्य दारपुत्रादि याभीष्टाय शरीरमनु संज्वरेत् शीरानुबन्विफछमनुसृत्य कुतस्तप्येदिति)यर्थः । अतोऽसौ कृतकृय एवेत्यर्थः ॥ १२ ॥ पुनरपि स्तौति यस्यानुवितः - प्रविष्टः । गहने विषमे अस्मिन् अनर्थशतसंकटे देहे प्रविष्टस्सन् यस्य जीवस्य आरमा स्वरूपं प्रकृतिविविक्तलञ्चाश अफवभूषणमननाभ्यासेनानुवित्तः अवगतः प्रतिबुद्धः ध्यातश्च भवतीत्यर्थः । " विद्याश्च विद्यार्थ 'ति मन्त्रान्तरेण } कर्मनिषेधवचनानि काम्यविषयाणीति दर्शयितुम् आमनति मन्त्रः । किमिच्छन्निति । आत्मनि विझते तस्यऽग्नन्दरूप आकर्षक अन्यत्रेच्छया न प्रवर्तत इति भावः । उत्तरमन्त्रस्य परमात्मविषयत्वे अयमध्यात्मा परमात्मा काममस्तु। अभावा। आरमखरूपानुबधित्वाभावाचेयर्थः।। अन्धकमना न भवतीत्युकम् । परमात्मनि यो रको विरतोऽपरमात्मनि 'इत्युकरीत्या तस्य परमं कार्यं दर्शयति यस्येति मन्त्रेण । सन्देद इत्यत्र ९ सन् देहे 'इति छेदो भाध्यसंमतः । समिति निपात इव शङ्करे । सन् इति च पाठः । दिह उपचये । अभक नर्थसंयोपचये इति तत्राभिमतोsः । अत्र भाष्ये जोधपरतयैषायं मन्त्रो व्याख्यातः । सह्यादेरी योजना - स हि लोकैः सर्वस्य कर्ता, तस्य स उ लोक एवेति । स हि यस्य यः में खर्थः। श्रीभाष्ये (२--३२) इ अत्र आस्मेति परः प्रतिपाद्यते”इति भावितम् । व्याख्यातश्च , ‘अस्य जीवस्य अनुबितः- विद झने - उपास्य पैिः। पद्म मीद मे । प्रायः | प्रतिबुद्ध आत्म प्राइ आरमा ” इति एषश्च पु प्रन्त्र एवं व्याख्येय अ - यस्यास्य अस्मिंश्रित पदं प्रति संयन्त्र। तृतरीत्या सर्व विषयविरळस्य मस्य