पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.६.ना. ४. ] बृहदारण्यकोपनिषत ५३ ग्रदंतमनुपश्यन्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न तनो विजुगुप्सते ॥ १५ ॥ यस्मादर्वाक् संवत्सरोऽहभिः परिवर्तते । ते देवा ज्योतिषां ज्योनिग्युलॅपासतेऽमृतम् ॥ १६ ॥ तज्ज्ञानस्य महाफलवमेवह गदैतम् -- ने ततो विजुगुप्सते । यदा एतं भूतभयादेरीशितारं देवं श्रोतमानं सर्वभूतानामात्मानम् अन्तर्यामिणं द्राक् अनुपश्यति सम्यक् पश्यति, ततः तदा सर्वस्याप्येकस्मिकविज्ञानात् न विजु गुप्सने । सर्ववस्तू निन्दा न प्रवर्तत इत्यर्थः ॥ १५ ॥ असा - परिवर्तते । यस्मान् भूतभव्येशनान् परमात्मनः अत्र नदन्थविषय एवेति यावत् --- कालामा संवत्सरः स्वावयवैरहोभिः परिवर्तते परिच्छेदकवेन वर्तते । य आस्म संक्म(ममादिलक्षणकालपरिच्छेदातीत इत्यर्थः ।

  • देवाः – अमृतम् । ज्योतिषां ज्योतिः प्रकाशन प्रकाशकम् , अमृतं

कालापरिस्छिन्नम्, आयुः सर्वप्राणिप्राणनहेतुभूतं तं ह देवा उपासते । देबो पाम्मयं तु तस्यैवेत्यर्थः। उक्तञ्च व्यासयै: “ ज्योतिषि भावाच" इति सूत्रे, - - - - - - - - - - । परमश्मानुभविनां प्रपश/नुभवोऽपि सर्वप्रखरभग्यः समस्तीति दर्धयन् तत्र त्वरयति यत्रैतदिति । अनुपश्यतस्य निरन्तरं पश्यति , ;ीनसमानाश्चर नषीकरोतीत्यर्थः।। यद्यस्य तच्छदसपेक्षत्वात तत इत्यस्य तदेयर्थ उत । जुगुष्साविषयपदर्थास्तु सर्व वसुषु इति दर्शिता । अङ्गुष्ठमात्र इति मन्त्रे तु क्यधीते तत इयस्यार्थान्तराभावा सुगुप्तविषयपरत्वम् । परमश्मानं प्राप्तानाममृतदं कथाम यत्र तस्यामृतब तदित्युपपादयति यस्मादिति । 'आजै स पचते तत्र न कस्तत्र है प्रभुः’इति हि स्मरन्ति । ज्योतिरेवोपासत इति। उगते चोपरिहादिह (७३-२,) ते देशः सत्यमेवेपासते 'इति । मनुष्येषु केचिद् देवमपि रंदतावुशंपासीरन्: देवास्तु न तथेति भावः उपासनं ध्यं निष्पद्यत यत्र मुख्यप्राणस्ये निः वशीभरण नियत इति सर्वोपनिषत्संमतमर्थं दर्शयितुं ज्योतिष अयोतिराय युघ आयुशदसावर्षीदेष योठिषमिति इन्द्रियपरं सिद्धम् । 4b