पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्य वाक्यस्य परैरप्येवमेव व्याख्यातवान्नांन वाक्ये प्रपञ्चमिथ्यात्वप्रति याश कार्या । विज्ञानमात्रस्तिवनिरासिभिः“ नाभव उपलब्धेः", " न स्मादिवत् ", " न भावोऽनुपलब्धेः " इति , सर्वशुभ्यचनि " सर्वथाऽनुश्यते " ति सूत्रेण च प्रपञ्चमिथ्यात्ववादस्य निरस्तवः तत्र हि – विज्ञानमेव तेत्वम्; नश्यत् परमाणुसमुदायरूपं तदार ब्धा | वा किञ्चिदस्ति ; परमाणूनामप्रामाणिकत्वम् । तेषां क्षणिकानां समुव अंभवात् । निरत्रयत्रेषु परमणुषु संयोगस्य व्याप्यकृतिवाव्याप्यवृत्तित्वविक स्वेन अवयवेष्वयविनः कृत्स्नैकदेशविकर'दुःस्थस्वेन च परस्परसंयुत। आश्रितवयश्यासंभवाच । ‘बझार्थानामान्तविज्ञानसंबन्धानेिपणेन तf अंभवाच; संबधं विना विषयवे सर्घविषयाणामेकस्मिन्नेव विज्ञानेऽवभ (त् । न च /lथभावे नीलपीतादिशनानां निरालम्बनवापातः ; ज्ञान नीलभीताद्यरत्धात् ध नीलादिकं ज्ञानभिनं ज्ञानोपलभध्याय्योपभ 1 ज्ञान । व्याप्यस्त्रस्याभेदेऽपि संभवेन न दृष्टवानसिद्धिः । अनयोरभेदे, अहमिदं जानामीति क्रियकर्मकर्तृभावेन भदाव ध इति वाच्यम् – तस्य द्विचन्द्रज्ञान भ्रान्तत्वात् । तथाऽऽहैं. 'सहोपलभनियमादभेदो नीलनदियोः । भेदतु भ्रान्तिबिज्ञनैइपश्चन्द्र इवाद्ये ॥ अविभागोऽपि बुढ़वास्मा विपर्यासितदर्शनैः । Alp४कसंवित्रिभेदवनिव लक्ष्यते । । ननु सर्वस्याप्यन्तरत्वे बसवावभासः कथमिति चेत् । - न - उपरि स्थि दीनमुपतां भूमिष्ठलावभासकम् पाळवावभासस्यापि अभवत् । । ज्ञानं कुडाशनमित्येवंरूपज्ञानपक्षपानस्य ज्ञानगतं विशेषमन्तरेणानु यं विषयसायं ज्ञागस्ययुपगन्तव्यम् । तेनधनीकृते ज्ञानगताकारे अ 1. तर, क. छ, बाह्यर्थानमि यारभ्य यात्रभासप्रसंगदेत्यन्तम्

। ---- ~ 3 १ # अ G# थि