पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्वात् । तस्यार्थववे ज्ञानवस्य तन्नैकान्तिकत्वात् सुतसमर्थशून्यत्वासिद्धिं एवमस्मिन्नधिकरणे ज्ञानातिरिक्तविषयासत्वनिरासेन विषयाश्रयशून्य सेन च प्रपञ्चमिथ्यात्वं निरस्तम् । अथ सर्वशून्यवादनिरासेनापि पावं निरस्यत्याचार्यः अत्र सर्वशून्यवादी माध्यमिकः प्रत्यवतिष्ठते - शून्यवाद एव हि । अश्व । शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उ* alनं बध न सन्ति । शून्यमेव तत्स्त्रम् । अभावापतिरेव च । में बुद्धस्यभप्रायः । तदेव हि युक्तम् । शन्यस्य अहेतुसाध्यतया

ः । स एव हि हेतुरन्वेषणीयः । नश्व सन् भावदभावच नोत्पद्यते

२ तावत् न कस्यचिदध्युपतिर्दष्ट । न हि घटादिरनुपमृदिते पिण्ड । नाप्यभवदुत्पत्ति; संभवति । नटे पिण्डादिके अभावादुत्पद्यमानं प्रभावात्मकमेव स्यात् । तथा स्वतः परतश्चोत्पत्तिर्न संभवति । स्वभः है आश्रयदोषप्रसन्नता । प्रयोजनाभावाच्च । परतः परोपनीौ परस्वाविशेषात् । म उपतिप्रसः । जन्मभावादेव विनाशस्याप्यभावः । अतः शून्यमेव त जन्मविनाशसद्मदादयो अन्तिमात्रम् । न च निरधिष्ठानभ्रमसंभवात् नै कि इन परमार्थिकं तमाश्रयितव्यम् -– दोषदोषश्रयत्वज्ञतृत्व । ऽपि भ्रमोपपीलिबत् अधिष्ठानापारमार्थेऽपि भ्रमोपपत्तेः । अतः शः इति प्राप्ते उच्यते -- " सर्वथाऽनुपपतेश्च" । सर्वथाऽनुपपतेः सर्वशः भिप्रेतं न संभवति । किं भवान , भनें सदिति प्रतिजानीते, असदिति या वा ? सर्वथाऽपि तवाभिप्रेतं तुच्छवं न संभवति । लोके भावाभावशः त्यश्च विद्यमानस्यैव वस्तुनोऽवस्थाविशेषणोचरस्वस्य लघश्यायसिद्धत 'सर्वे शून्यमिति प्रतिबानना, स्वं सदिति प्रतिजानतेव, सर्वस्य । भावयाविशेषयोगतैश्च प्रतिज्ञ। भवतीति भवदभिभना । तच्छता न कृ कुद