पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारत् । तैः परमर्थतयाऽीकृतम्य तु कस्यचिच्छुद्धस्य जगदध्यासान त् । सर्वप्रमाणविषयस्य तस्य शशविषणदिममानयोगक्षेमत्वाच्च । ननु न वेषणसमानयोगक्षेमस्वम् : ‘ढं वव अक्षणो रूपे मूर्तश्चामूर्तच्चे' या तस्य मूर्तामूर्तादिरूपस्य, सर्वस्य चे, 'नेति नेतीनि निषेधेन सर्वनियो स्वेन श्रयैव परिशेषितवादिति चेन्न – तस्याः श्रुतेः"प्रकृतैतावत् धनि ततो ब्रवीति च भूय " इति सूत्रोक्तन्यायेन ब्रमणः परिच्छेदनिषे य प्रागेवोपपादितवात् । प्रमाणान्तरप्राप्तस्य ब्रह्मपतय स्वेनैवोक्तस्य )श्रया स्वयमेव निषेधायोगाच्च । न च निर्विशेषम्य मिथ्यास्वे निरधिः योगः, मिथ्याभूतस्यैव ' नस्य निषेधाधिकरणस्वस्य शशविषाणादेरित्र । ! दवत् । असlऽपि हि व्यनिरेकेदहरणस्वं तेषामिष्टम् । न च निर्विशेषस्य मिथ्याभपदकनिषधशास्त्रमृभ्यक्षा । ' सखे शून्य मवचनस्यैव निर्विशेषनिषेधकम्य मुलभयात् । न च वृद्धागमम्यप्रामाण्यं ३ ध्यात्ववादिन ; आधिकभां वेदनश्चप्रामाण्यभ्यैव नदिष्टःखेन । भूतक्चनस्यैव मृग्यवात् । यद्वा, ' हे व ब्रह्मणो रूपं ' इति प्रकृतत्रत्र कया तदभिमतं 'नेति नेति ’ इत्यादिवचनमेव प्रकृतावपत त्रे तु ; ‘नेह नाने 'त्यादि वा । न च तन्निषेधाधिकरणदौर्घटयम् । माध्यमिकाभिमतस्य शून्यमचभ्यैव । धिष्ठानत्वनिषेधाधिकरणचय संभवन । तस्मात् माननरप्राप्तजगत्य । जलधर्मप्रतिषेधे ब्रम कुतो न प्रतिषिच्येत । ब्रह्मव्यतिरिक्तस्य सर्वस्य । निषेधे अखण्डार्थवदन्तवाक्यगतयोग्यता/य अप्यसत्वेन तत्समसत वाक्यस्य)र्थभूतब्रवणोऽप्यसत्वपातान् । प्रपञ्चस्य शशभृहदवनिधरूपत्वाघनाच्च। न च --- न स्वरूपेण ( ।

किंतु परमार्थिकवाकरेणेति वाच्यम्-- स्वरूपस्यनषेधे अबाध्यबल

र्थिकत्वस्यापि सवन तथापि निषेधानर्हत्यात् । ननु सत्यनिषेध एव = । ५। अन: ‘नेह नानार्ता (नि संत्वनधात स्पgण निषेध