पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विरजः पर आकाशादज आत्मा महान् ध्रुवः ॥ २० ॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्याया' द्वहूञ्छब्दान् वाचो विलापणं हि तत् ।। इति । }. ननुध्यायेत , भा. प्रमित्यर्थ इत्युक्तम् । ‘नेह नानास्ति किञ्चने' न्यपि, अब्राहमकर यत' इयप्युक्तम् । तदपि युक्तमेव; मदुक्तमपि ; फार्थवीर्यवसः पीतं द्रष्टव्यम् । विरजः पर आकाशादं च आत्मा महान् द्यु केः रागादिदोषरहिनः आकाशात् अव्यकृकशदपि परः तस्यापि । इत्यर्थः । ध्रुवः स्थिरः । अनाशीत्यर्थः । अजः उत्तरहितः । एव (म ।। २० ।। तमेव ब्राह्मणः। तादृशमारभनं धीरः प्रज्ञशाली विज्ञाय ? भ्यां ज्ञात्वा प्रज्ञां निदिध्यासनं कुर्वीतल्यर्थः । अत्र द्रबाणग्रहणं द्वि भणम् । यद्, त्रघात इति ब्राह्मणः अधीतवद इत्यर्थः । ननु हून् शब्दान् । बहून् शदन बभगुणानुवर्णनहिनान् नानुध्याया येदित्यर्थः । तत्र प्रयेrजनं ब्रह्मविदो नास्तीति हेतुमाह -- वाचा विस् |न् । नन् ‘अब्रगुणवर्णनादिकशब्दानुध्यानादिकं हि वाचो विर निसाधनम्; श्रमैकफलकमित्यर्थः । इत्तिर्मन्त्रसमाप्ती ॥ २१ ॥ । 1. तदष्वरुदम् . स्व. ग. 34. तेन वागनुध्यानादिः, स्व. ग. तदपीति । सपी इहेति जगन्परम् । एकधेनुद१८थमयत्र दप्रिल प्रसंग मध्याहार्यम् । बपत्रै हेति प्रकृतपरम् । उसके चनध्याहारेणसरेलेच यं तुभयानुकुम 1 अनुपेक्ष्यछस्मदनुकूलं परम्यानम् उकमनुदर्शनं विहाय प्रां कुर्णतेति विदुषान् प्रफ़त तर्निविचथर्वथयि पन्नयं वक्ष्यति तमेवेति ! ननुयाये बहून् दानिति । परमात्मानुभवानुर ल _ *H# _ = xm TE . n,GS==

=