पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|तो निर्गुणस्य व्रक्षणः सगुणस्वेनोपासनमात्रेण निकषं नास्ति; ब्रह्मणो वः गत्वादिति परैरेव सगुणावे अपकर्षमनोध्य तस्यावास्तववेन परिहास्य । किञ्च लोके हि स्तुतिर्विधेये रुच्युपादनेन सप्रयोजन । न चात्र निर्भ नस्य व विधेयमस्ति । प्रतिपद्य च निर्गुणे ब्रह्मणि सगुणत्वप्रतिपा 1 स्तुतिश्च निर्गुणप्रतिपत्तिलक्षणशेषिबिरुद्धा । अतः “ कमादीत करणे परेषां विवैक्यगुणोपसंहाराभिलपनं दुर्थपादमिति यस्किञ्चिदेतदिः यच्चेदमुच्यते, निर्गुणवाक्यसंनिधिपठिनम्य, ‘ सर्वस्य वशी' त्यादिगुण वाक्यस्य निषेधानुवादकन्यैकयावयवसंभवे चाक्यभेदेन गुणक 1,--- तन्न' - वर्शावादीनां गुणानामन्यतेऽप्राप्तेः । श्रुतिप्राप्तस्य के, अहिंसात्रयमनीषीमीयहिंसायाःअप्रहणवाक्यश्च षोडशिग्रहणम्य, ‘अ वक्ष्यश्च नवम्य निधकं किं न स्यात् । कि, ‘ मृदुमृदे' त्यादिवि स्व सेट्' इत्यादिनिषेधभ्येव सगुणधावयमेत्र निर्गुणत्रनिषेधकं किं न स जगर्जुवाग्निसमाधयादिगुणः निषेधयन्स ति वक्तुं शक्यम् नि अगदारोपाधिष्ठानचन । कुसमग्रसंदं ब्रह्ममयम्, ‘असद्रा इ दिति निषेद्धम , ‘मयं ज्ञानमनन्त' मेत्यनूद्यते, ज्ञाननिवर ( क्षिप्त विधमिश्याश्चम , 'नेह नानम्न' यन्द्यते – ‘विधं मत्यं मघव । वक्येन प्रतिषेद्धमिति के न म्यान । सत्यत्वं हि मिथ्यात्वमतिषेध दैवदं सर्वं ' भिति वाक्यप्राप्त जीवनप्रभेदः 'तत्रेममा 'त्यभूद्यते, नि निषेद्धमिति चे किं न स्यात् । नेह नानास्ति किञ्चने नि वाक्ये किञ्चनेत्यनेनैव निषेध्यसमर्पणस्य ‘ । निषेध्यसअॅर्षणाय, 'एष सर्वेश्वरः ' इत्यदगमनपेक्षेनवाच्च । न हि, 'न दित्यत्र निषेध्यसमर्पणाय, 'सुरां पिब 'दिनि वाक्यान्तरमपेक्षितम् । ः निषेधार्यमनुवदे, 'स ने सlधुन। कर्मणा भूयान् ' इति निषेध्यानां कर्म दीनामिव आणि तेषां व्यावहारिकसत्यत्वस्याप्यभा३५सनात् ।