पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे ) वैष एते तरति नैनं कृतकृते तपतः ॥ २२ ॥ 1. बी. पा०. श. गमयन्दिने नु, ‘इत्युभे । उभेवैष’ इति।। हॅवत --इत्युभे'। अतः देहयात्रादिलक्षण प्रकृताद्धतोः पापमकार्षः पणं पुष्पभकरवमिति द्वे एते चिते एतम् उक्तःक्षणत्रह्मविदं नैय तर नुत इत्यर्थः । तत्र हेतुमाह इलैव एते तरति । यस्माद्धेतो: ३ नेव लोके वसन् एषः उक्त्रह्मवित् एते पुण्यं च पापं च [ 'उभयम् अ शनित्यर्थः । नन्न हेतुः नैनं कृताकृते तपतः । एनं हि ब्रह्मविदं कृतः। दुष्कृते फलसंघनिधनं कर्तुं न प्रभवत इत्यर्थः । एवमेवंविदि पापं कर्म । ते' इत्यलयश्रवणादिति भावः । (२२) । 1. उभे इयत्र या दललेदः स्र. ग. कोश-ः। अत एव भाष्येऽपि द्वे इति ! । क. कोशे तु उभे भिमुशरतनवात्रयम् । तत्र कोशे तद्धये उभयो स्त । उच्हेति पाठो भष्यासंभत इव । ५, इदं क. कोशेऽधिकम् । म् । अर्थाः प्रथममजातीयः । यदि श्रद्यजातीयः स्यात् , गृश्येत । न हि ! । शरीरान्तर्वर्तितथा न बबन् परममनि सुखदुःखानुभवशायां तत्र तत्रषेथः त्रि F Kयादिना । एतमुहेत बाध्यं न परममनोSTतप"मवर्षरम्; किंतु उपरितनी तनं वाक्पद्यनुमृश्य प्रदाविद्विपथं मन्तथ्यम् । अतः मुनिर्भवतीयुक्तमुनिपरम एतं ' | अनादिञ्चितानन्तपुण्यभाप परवशभ्य अद्यतनक।श्रयागमात्रेण कथं फलतिीति शङ इत्यादिमारब्धम् । नन्वत्र इतिशब्दत्रये द्वितीयमून्यं चतकूर्म स्याताम् । प्रथमस्तु व्य तु युकमिति पार्थिव, ते ने तेरज्ञ इति युऊ 'मितिं व्याख्यातम् । एते इति निर्देशपूर्वकं तदारभमर्थक|क्ये अतः पापमित्यादिना वक्ष्यमाणे सति, मध्ये इतश समर्षि न भवत । न च-अत इति पदस्थल एवं इत्थत इति । एधभूतान् फलाडे इन सच्यम - फलविशेषं पूर्वमनिर्दिदेथ् इतिशब्दय तश्ररवघनः प्रयोगथोर । प्रथम त्रिशभ्दः लोकेऽनुभूयमानरांतिप्रदीफ . } घथाअविद्वांसनेते तरतः, इति । श्यमानप्रधारेण एते एतभेब ने तरत: इत्यर्थः।। प्रथमतरतिः प्रतिबनः ; द्वितीयोऽतित्रभवथनः । एवमग्रेऽपि । नैनं कृत । ः इत्यस्य, 'एतं ३ वर्ष के हो न कमह साधु नक करवम् झम परमक ....-.-.-.-.-.-...-->.