पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३ गमयति | ‘भूयिष्ठां ते नम उक्तिं दिखेमे 'त्यनेन चेदमखिलमनुदर्शितं भवति, यत् एकं नमः प्रपदनस्यमिह कृतवन्तः , ‘बद्धाञ्जलिपुटा हृष्ट नम इत्येव वादिनः इति रीया भूयोभूयो नमो मनसा वाचा कायेन च करिष्यन्स एव यास्यन्ति; । अलै नम इह कूतक्तःतस्या एव तत् तत्रापि करिष्यन्तीति आकः आष्यश्चैक एख। , यस्मान्नमः क्रियते, तस्मात् ‘नीचोचयोः त्रभावोऽयं नन्तृननव्यनामकः । प्रभवति नीचो हि परे नैच्यं विलोकयन् ' इयुक्तरीत्या पराबरभेदः सार्वकालिक इति । उक्तिमिति कथनेन, वाग्भ्यापारस्य विविधस्थानकरणसNध्यस्य कणकलेबसव्यपेक्षघ्या, प्रगेनोविननस्य वृत्तय च तत्र कर्मनिरपेक्षकमनीय विग्रहपरिग्रहो मुक्तस्य ज्ञापिनो भवति । विधेमेति महोत्सइयञ्जनेन परिचरणस्य प्रकामभोग्यवं प्राप्यते । एवमत्रोपनिषदि व्यङ्गतानामर्थानामुपरितनीषु यथायथं कण्ठोक्तिस्तीति न केवलमेतावीत्, अचिन्तापदान्यपि अनेके अंशाः प्रतिपादिताः सन्सि । यथा - स्वर्गे लोके ज्येये प्रतितिष्ठति (केन. ४-९) स्वर्गे लोके न भयं विघनाति न तत्र त्वं –(कठ. ११२.), तद् विष्णोः परमं पदम् (कठ. ३.९), स सामभिरुन्नीयते जनलोकम्, पुरिशयं पुरुषमीक्षते, यत् तत् कवयो वेदयन्ते (प्रक्ष. ५.), वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः, हिरण्मये परे कोशे विरजे प्रश्न निष्करम् , (मुण्डक. १-१; २-२.)परमे व्योमन् सोचते सर्वान् कामान्, एतत् साम गायत्रस्ते (है.आ, यदक्षरे परमे प्रजाः (तै. १२. प्र)तमसः परं दर्शयति भगवान् सनकुभः, स एकयो भवति त्रिधा भवति पञ्चधा --- शतञ्च दश चैकश्च सदृक्षाणि च विंशति, न पश्यो मृत्यु पश्यति न रोगं नोत दुःसताम् । सर्वं ह पक्षः पश्यति सर्वमनोति सर्वशः, स यदि पितृलोककामो भवति – थं यमन्तमभिकामो भवति सस्य संकरपादेव समुत्तिष्ठति । तेन संपन्नो महीयते, सर्वे तदत्र गत्वा किन्दते, सकृद् विभातो बेवैष अश्लोक, अस्थ है वै मर्णवैौ अक्षरोके तृतीयस्यामितो दिवि । तदैरभदीयं सरः तदश्वत्थः सोमसमः सद पराजिता पूर्नरुणः प्रभुवमेतं हिरण्मयम् , परंज्योतिरुपसंपथ स्वेन रूपेणाभि निष्पद्यते । स उत्तमः पुरुषः । स तल पर्येति जक्षत् ीडन् ममाणः स्त्रीभिर्वा