पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६-५. [अथ ह याज्ञधल्क्यस्य हे भार्ये बभूवतुमैत्रेयी च कात्यायनी { मैत्रेयी ब्रह्मवादिनी बभूव ; स्त्रीप्रीय नहैिं कात्यायनी । आ उल्क्योऽन्यवृत्तमुपकरिष्यन् ॥१॥ चकार इति प्रदर्शितं भवति । अत्र विशेषपदानि व्याकुर्मः । यीब्राह्मणस्य एतदध्यायेनेकार्थस्वपदर्शनय पुनर्यारम्भ' इति द्रष्टव्यम् । अथ है यज्ञवल्क्यस्य – बभूव । तयोर्ह मध्ये मैत्रेयी अह । बभूव प्रप्रधदनशील बभूवेयर्थः। त्रीप्रित्रैव तर्हि कात्याय तस्मिन् काले कत्यायनी स्त्रीभत्रैव त्रीणां या उचित व्यापार तापयज्ञक्येव बभूवेत्यर्थः । अथ ह याज्ञवल्क्योऽन्यवृत्तमुपाः । । अन्यद्वृत्तं गार्हस्थाद्विलक्षणं तुर्याश्रममुपयिष्यनियर्थः ॥ | १ || • वाक्यमिदं द्रष्टव्यमित्येतदनन्तरं स्यात् । 1. मैत्रेयी ब्राह्म न उकस्य ब्राह्मणस्यैऽर्थव. च. ग. ४. आरभत. स ग, व य/इवयन मेत्र उपदिष्टम्, प्रव्रजितधेति युफम् । वश्च द्विस्य भियन्धप्र देव स्यादिति । चेत् - ‘पेन्नु मे' इत्यादेप्रथमोपदेशकलिकोत्यनुधादनमः देशज्ञापनार्थमथ पुनः पठ इति सुक्चत्वात् । वैशथ्रवेशनिबधानन्तरं अनमिग धेन वैरःपमद्याद्यनयनस्याधयशरत् अन्ते वायी’ति ‘सस्य द्विता क्षणेन रजभिगमनसंभवात् । ‘गकमएव १धं सम' ति यमाह । मह्यं ददा 5ः पेनःपुन्येन ' हब जिझरे ' नि दस्रान्तेऽथना 'उद्यान्' नि तथा विवक्षासंभवाश्च ? एतद्वितीयोपदेशात प्रगेव, ब्रह्मवदनं बभूवेति ब्रgशदिनक विद्या विम्मरणवर्णनस्यश्यदुवइ । अन्यथ् ५४फ़रूमाझ यदैव यं पुनर्निथन्धs वशव्रज्यपदिकं पञ्चमप2ध्याथोजजन झथाहवः कथमक्षम वदतलनि वल्यधडे तदयमर्ववृत्तनिवेशीथयपि ये धम् । । नन्वहंवरु निबन्धः P = - \ i•संE Eise ' +; arकां . ""