पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १ ॥

  1. उत्कृष्ट इत्यर्थः । पूर्णस्य पूर्णमादाय = पूर्णस्य व्यालव्याप्तस्य ते

पूरणकर्त्तव्याहृतिरूपं वस्तु आदाय उपसंहृत्य पूर्णमेवावशिष्यते । तस्यारि पूरयितृ ओरमेकं वस्तु, तदेव परिशिष्यस इत्यर्थः । ‘ओझरेण सव णा' इति श्रुतेः ओकारस्य सर्वव्यापकवेन पूर्णत्वात् तदेव करणं व्याहर धु कार्येषु विनष्टेषु परिशिष्यत इत्यर्थः । ‘ ओझराव्याहृतिर्भवति व्य थी भवती' ति सर्वशब्दनिदानवत् तदेव परिशिष्यत इत्यर्थः। पादनाथ प्रणवस्तुतिमात्रम् । अन्यथा निमित्तकारणस्य व्याहृत्यादेः कर्थव्य प्रवात् , उपदानभूतस्य भूतपञ्चकस्यैव व्यापकत्वसंभवान् असामञ्जर्यं स्य ( पस् ॥ १ ॥ न तदर्धे प्राणोऽरिच्छिन्नत्वमेवात्रोपपाद्यत इत्यपि सुवचम् । मनोपासनभयुषर विधाः न्वयाधिकरगटीकायाञ्च यादवप्रकाशपक्षप्रस्तावे पूर्णमदः पूर्णमिदमिमि पर मेमतम् । अस्मत्पक्षे च, ‘‘परमान्मनः पूर्णत्वञ्च अणुमात्रेऽपि स्तुनि स्थितस्य निरन व्यविक्षितथा प्रतिपतियोग्थरबी मित्युकम् ( पूर्णः पूरयिते' ति नमसद्दन्नभ राहारपादैः‘पूर्णः == स्वतोऽभप्तसमस्तकामः’ इयभषि । पूरी आ थायने इति के q इति रूपम् । ओ प्यायी चुन । अत: पूर्ण इस्यस्य समृद्ध स्यर्थः । । पुरुषेण सर्ष ' भियत्र पूर्णधदम् , ’ व दान्तशाकपूणे' ति सूत्रेन तिी पूर्ध तात लिछन्तं परितमित्यर्थम् । व्याप्तमिति फलितमर्थः । अत्र तथा स्वीश्वरे तु, मंना पूर्ण 'मित तृतीयान्तमध्याहृतंठ’ भत्रै८न कीर्षक एवैत अस्तु ।

  • !०ीनं अयथंः सत्रंथ सर्वपूर्णत/ 'भदवच् अन्न अदः धt

प्रम्, ईवम् एतवछिन्नम् । अनेन शारिच्छेदभःि, एकैकवचन ' सिद्धिचै। पूर्णात् पूर्णमुदच्यते । पूर्णमष करनावस्थमष प्रयोज्यमपि रिष्ठेदादिसिद्धः । पूर्णस्य अरुणः शेषभूतं आर्यार्थं पूर्णप आषाथ धिळाप्य १ अथे शिष्यते हिटं क्रियते । पूर्वं उत्पतिरुका ; उत्तरार्धे जयः । अ विप्राणप्रएि पर्णानि : अत्र = लयस्थानमधष्ठानपरि quऔिर