पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

य एवमेतन्महद्यशै' प्रथमजं वेद सर्प बाल्नेति । सत्यें ॥१ ॥ आप एवेदमग्र आसुः । ता आपः सत्यमसृजन्त। सत्यं ब्रह्म ; } पतिम्; प्रजापति दैवान् । ते देवाः सत्यमेवोपासते । तदेतत् त्र्य मिति; स इत्येकमक्षरम् , तीत्येकमक्षरम्, यमित्येकमक्षरम्। प्रथ }, यही. भा. फलमिति पुनर्निगमयति य एवमेतन्-प्रत्यं हेव ब्रह्म । यः एवं भह

  • सस्ये हृदयमुपास्ते, तच्छत्रोरसत्वं युक्तमेव । हि यतः एतदुपास्यं ।

अतोऽयं सस्योपासक इत्यभः तदुपासकस्य सत्वम् , तद्विरोधिनधासत्वं ? में भावः । १ ॥ सत्यस्य ब्रवणः स्तुयर्थ महद्यर्थं प्रथमजमियुक्कम्, तत् कथं प्र मेत्यत्राह आष एवेदमग्र आसुः । इदं व्यानं जगत् अग्रे अण्ड आप एवासुः अव्याकृतपवभूतमन अवर्ततेत्यर्थः । ता आपः स् । जन्त । ता आषः अव्यकृपवभूतानि सत्यं पीतपञ्चभूतात्मकं मसृजन्तेत्यर्थः । सत्रं ब्रह्म । तच्च सरयं अत्र चतुर्मुखमसृजतेत्यर्थः । न कवं छान्दसम् । ब्रह्म प्रजापतिम् । प्रज्ञा प्रजपनं दक्षादिप्रजापतिम |र्थः । जातावेकवचनम् । प्रजापतिर्देवन् । असृजतेति शेषः । ते यमिस्येकमक्षम्। स्पष्टम् । तीत्येकमक्षरमियत्र तीति इकारा आसुरिति बहुवचनम्र आप इति विधेयानुसारात् “ इदमप्रिया आप इति कि यं तु लम् ' सत्यं जप्त न संत्यशब्दवध्यं श्रीरर्थश्चम , किन्तु पूर्णपरष zमित प्रथमान्तम् , प्रति द्वितीयान्तमप्यभप्रेक्ष्याह तय मत्यमिति । ता यमाञ्चजन्तेयस्य, ‘आपो नारा इति प्रोत. आपे वै मरमुनयः । ता यदम्यानं । यणः स्मृतः 'इत्युकनारयणपरत्धमपि भवितुमर्हति । मणः मद्यपदार्थत्वस्येह • । अतः या निश८: परमात्मा अःaीत इति यकम् । ते देवाः सयमे