पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्मिन् प्रतिष्ठितः, प्राणैरयममुष्मिन् । स यदोक्रमिष्यन् ४ मेवैतन्मण्डलं पश्यति; नैनमेते रश्मयः प्रत्यायन्ति ॥ १ ॥ । य एष एतस्मिन् मण्डले पुरुषःतस्य भूरिनि शिरः । एकें कि मेतदक्षरम्। भुव इति बाहू । हैौ बाहु; वे एते अक्षरे । सुव ष्ठा । ते प्रतिष्ठे; वे एते अक्षरे । तस्योपनिषदहरिति; हन्ति पा' चक्षुषपुरुषस्य परमात्मनः स्वकायसामिध्यात् । चक्षुषश्च पुरुषः प्र| रुषस्योपकारकः; प्राणनाभावे आदित्यपुरुषस्य परमात्मनः प्रकाशकत्वाभा दोक्रमिष्यन् भवति, शुद्धमेवैतन्मण्डलं पश्यति । नैनमेते र |यन्ति । एवं विद्वान् उल्काळियां द्रारभूतमादित्यमण्डलं शुद्धं तरहितं द्रष्टुं शक्नोति । सूर्यस्य रश्मयः ने प्रति प्रतिकूलं नयरूि पासकस्य चक्षुःप्रतिघाताय न ’ प्रभवन्तीत्यर्थः । चक्षुरादित्यमण्डल योः परस्परोपकार्योपकारकभावज्ञानवैभवादिति भावः ॥ १ ॥ य एष - भूरिति शिरः । आदित्यमण्डले वर्तमानस्य सयपु ते व्याहृतिः शिर इत्यर्थः । । तस्छरकस्वेन ध्यायनं कर्तव्यमिति भ पतिमहू एकं शिरः ; एकमेतदक्षरम् । एकस्वसंख्यासान्यादिति भ भुव इति व्याहनिषीद् ध्थतया । तत्रोपपत्तिभाह द्वौ बाहू हे एते अ अंख्या साम्यादिने भावः । सुवरिति प्रनिष्ठा । प्रतिष्ठा पादाविल्य पतिमहू हे प्रतिष्ठे वे एते अक्षरे । तस्योपनिषदहरिति । नभ्स्य अ अन्तर्वर्सिन; पुरुषस्य अहरित्युपनिषत् हस्यनामेत्यर्थः । ३६ व्याप्त बन्धादेवमन्यत्रापी " न्यत्र " उपनिषदौ हश्यनमनी इयर्थ " इतेि । य हन्तेर्जह्रातेश्च रूपसंभवमभिप्रेत्य तदनुसारेण फलमहं हन्ति पा" 1. सूर्यस्येत्यादि नायन्तीनन्तै क. कोaभाने । स्त्रदि कोश मूले प्रत्ययय 2. न भवन्ति. वा. ग.