पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र नियन्तृवधाकचोवियानि त्रीण्ययुक्तनि । अत्र वशित्वादेर्मुह माध्यन्दिनशाखागतम्य छन्दोयशण्डिल्यविद्यगनमयसङ्कल्पवविततिरूप पभेदाभवत् विंधैधथमिति द्रष्टव्यम् । गुणोपसंहारपादे – एकस्य ’ नेयशाखायम् , अग्निरहस्ये, ‘ स आगनमुपासीत मनोमयं प्राणश | सत्यसङ्गरुपमक्रशरमन ? मिति । श्रुतशाण्डिल्यविद्या। , ‘मनोमये भानुमत्यतस्मिन्नन्नहृदये यथा । त्रोहि यघो वा स एष सर्बस्य येशानः सर्वस्याधिपतिः सर्वमिदं प्रशीत यदिदं किं ? ति श्रम शण्डि भिद्यते, सन्यसंकल्यस्थघशियरूपगुशभेदादिति पूर्वपक्षे आते उच्यते मान एवंशभेदत्र । उभयत्रापि मनोमयादिकं समाने सनि वशित्र । अंकलस्वविनरूपस्त्रेन बशिवमसत्यसंकल्यवयोरभेदात् रूपभेदभावाद्वैि स्थितम् ॥ १ ॥ सत्यसंकल्पत्व वशित्रपशुणभेददिति । सत्यसंकन्पवमग्निरहो भुः यदि वह , गृहदश्य : m|:शालां शिवांशश्रणेऽर्षि नादेने तद' ममापीयदि । --त्रयंः - एवम् प्रिरहस्य इव बृहदारण्यकेऽपि मन के समान प्रति वtादेश्च सत्यसंकवचेनैऋय न विद्यभेद इति । चेयत्र समु वेरप्यध्यहर वविदथुणानां त्यसैकस्थरभेदेऽपि गुणान्तराणां समानः यं न म्यदति समान इत्युक्तम् । ननु शखाभेदे गुणानामविशेषात् विद्या न भिद्यत । शबैक्ये तु गुणनमवेशेषे अ'वैशेषपुनश्श्रवणस्याभ्यासाद् भेद एव वि पत् । अग्निरहस्यवृहदण्बझयोरेकजसनेथुखागतवादिति यं सूत्रे अमेद ४ मेिय्क्यसNधकं इति चेत् - न - धारणसौकर्याय समासेन निर्दिष्टमेत्र निशदप्र न निर्दिश्यत इत्यय लोके ४४६ तदद्य पुन. श्रवणस्य पार्थक्यसंभवे अविशेषथुन: किं श्रेष्ठस्था । इदमेव दीद्विमधिकरणसारावलौ देहाधिकरणे प्रथमः के च झचित समासेन चिद् ०५सेन च दैिश, व२धपुन:श्रवणाभावा: नाथासार पूर्वपक्षीष्टः । अपितु भगमंझरत्ववितरिस्पताथ वशित्सादौ दुर्शननात गुण भेद हयंति मन्तव्यम् । तदिदधिकणधर्वपक्षसाधत ततत्र भूतानां गुणानां विभ