पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।त्रयेस्येक आहुः तत्र तथ; शुष्यति वै प्राण ऋतेऽमत् । एते' इ वेत्र । एकधाभूयं श्रुत्वा परमतां गच्छतः । तद्ध साह प्रातृदः पितरम्, स्वदेवैवं विदुषे साधु कुर्याम्, किमेवासा असाधु कुर्गामिति । स हैं पाणिना मा प्राढ्द ! कस्त्वेभयोरेकधाभूयो भूत्वा परमतां गच्छतीति । 1. एते स्वेव, मा. अवमपद्यते । तस्मात् नन्न ब्रषेति । प्राण अत्रत्येक आहुः । तत्र तथा ति वै प्राण ऋतेऽनात् । केचित् प्रणो द्रलेयॐः । तदपि न युक्तम्; भावे प्रणय शोषणदर्शनादित्यर्थः । एते हैं वेव देवते एकधाभूयं । परमतां गच्छतः । तसदन्नमाणरूपे एते देवते एकधाभूयं एकधा श्रुत्वा गरव। परमतां परमवं गच्छतः । तद्ध स्माह प्रातृद' पितरम् । मध्यवस्य हे स प्रतृदो नाम पुवः पितरमाह । किमितीत्यत्राह किं खिदै दुषे साधु कुर्याम्, किमेषास्मा असाधु कुर्यामिति । अन्नमाणावेकी अति विदुषे अस्मै मां किं वे साधुकर्म कुर्याम्; की १ असाधुकर्म ३ । सूर्यस्य मे साध्वसाधुकर्मभ्यं किं भविष्यतीति भावः । अस्या स्वामनमेव निर्दिशति देहादिविवेदज्ञlधनय। अथवा अस्मा इति कस्यचित् श्यस्य तद्विदुषो व निर्देशः । स ह स्माह पाणिना -- गच्छतीति । वादिने पुत्रं हस्तेन निवस्यन् स ह पिता आह स । किमिति। हे । १! मैवं वचः । कतु एनयोः अन्नप्रणयोरेकधाभूयं भूया गत्वा येः परमतां विद्वान् परमां गच्छति । न कश्चिदपि विद्वान् अनेन दर्शनेन शभूयमनि ने अमुल । ईदृशप्रयोगानुशासनभाष । भूत, भुवो भावे ' इति न्तम् । भूवेति च भ प्राप्तावित धातोःगवैयर्थकम्। एधाभावः =मिथः संसृष्टता । सनविषयमिति यावत् । अत्र विदुषः कृतकृत्यसव तस्य कर्मापाद्यमानवृक्षयाभान् ते क्रियमाणे भी किञ्चित् समव न भवति, नष्यमाधु ते हि कृतकृत्ये शसन १९ष शं वा ४नयस्त्वापक्वं च कंचिद कर्मणः । न तथा प्रकृताश्रमोपाभके परमयम् । - ५ - - - . Artia£त्रि : है He