पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्या एतदेष तुरीयं दर्शतं पदं परोजाःय एष तपति । नैव प्यम्, कुत उ एतावत् प्रतिगृणीयात् ।। ६ ।। तस्या उपस्थानं गायत्रयस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपद पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोजसे । अथास्या एतदेव तुरीयं – कुत उ एतावत् प्रतिगृह्णीया स्य तुरीयपादस्य यत् फलम् , तन् केन चन केनापि नाप्यं न १ । कुत इत्यत्राह कुत उ एनाव प्रतिगृीयात् । एढनुक्रर्षे स्यादित्यर्थः । तस्मात् तस्याऽऽनन्त(न्य)मेत्र फलम्, नान्यदियर्थः ।। तस्या उपस्थानम् । तस्याः गण्याः उपस्थानं उपस्थानमन्त्र उ यः। मन्त्रमेवाहू गायत्रपस्येकपदी -- न हि पद्यसे । हे गायत्रि "सुवर्लक्षणेन एकेन पदेन एफपद्यसि । त्रयील्क्षणेन द्वितीयेन । प्राणदिन' तृतीयेन पादेन त्रिपदी । तुरीयेण पदेन परोजसः से। अपदसीत्येतदुपपादयति न हि पद्यसे । पञ्चसे गयसे = ३ |ः। अपरिच्छिन्नभहिभात् परिच्छिन्नतया ज्ञातुं न शक्यस इत्यर्थः । । तुरीयं पादं नमस्यति नमस्ते तुरीयाय दर्शताय पदाय । स्पष्ट १. सर्वप्रज तरुपेण. क, एकपदीयदेवमष्यर्थः स्यान-चतुर्विंशअक्षरा गया । ततं' ऽधिकक्षम अनुष्टव सि / गयथापेक्षया न्यूनाक्षराः मन्त्र श्रीमदक्षरमन्त्रवत् एकदरूप को, पदद्व आ, तेषामपि गयत्रछन्दकचेनैव परिगणना । ज्योतिरधिकरणभध्योरीया प्र । चतुष्पद! च गाय५त । अत उच्यते एकपदी द्विपदी त्रिपदी चतुष्पद यूनाक्षरमन्त्राणामांप गायत्री छन्दोऽन्तर्भावमर्मभेश अपदसीत्युच्यते । एवमर्था { पद्यसे इस्यस्य पदेन न मयये इथयर्थो वाच्यः । अयथार्थः अस्य गायत्रसमा क्षम्यतो गायत्र देवतोप ) स्थनस्त्वं स्यात् ; न तु वावियुपस्थानमात्रवे इति अ