पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेतदनस्याभं वेद । तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचभन्य चामन्ति, एतमेव तदनमननं कुर्वन्तो मन्यन्ते ॥ १४ ॥ इति अष्टमाध्याये प्रथमं ब्राह्मणम् ॥ ८-२, श्वेतकेतुई वा आरणेय प()ञ्चालानां परिषदमाजगाम। स १ १ जैबलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याम्युबाद, कुमारा३ ।। 1. एतदुपरि, 'तस्मादेवं विद्वानदिध्यन् आचामेत् अशित्वा' वाचामेत्’ इति में गदनमिदमपद्विषयमेध द्रष्टव्यम् । तद्विद्वांसइश्रोत्रिया अशिष्यन्त अ यशिन्या चाचामन्ति -- मन्यन्ते । यस्मादप वासस्वनुसंधातव्यम् , २: श्रोत्रियः विद्वांसः आचमनीयाभिरद्भिर्वासोभिरेतमनं प्राणः तो मन्य ['न्ते । एवमेतदनै एतै प्राणमननं कुर्वन्तो भभ्य ! मनः - पश्चाचामन्तीत्यर्थः । अनग्नं कुर्वन्तो मन्यन्त इत्युक्य वासस्यचि द्धम्; वासःकार्थवादनम्नताया इति द्रष्टव्यम् । भाष्योदाहृतम्, १ दशिष्याचमेदशित्व चाचामेत् ' इत्यादिवाक्यं मध्यन्दिनशखगतं

प्रकृति विविक्तजीवयथात्यविधयां पत्रिविद्यां संसृतिवैराग्याय प्रः तु हैं या आरुणेयः पञ्चालानां परिषदमाजगाम । नाम्ना श्वेत गेरफेयमारुणेयः। स पञ्चालानां देशानां परिसदं समाजं स्ववैदुष्यप्रक गामेत्यर्थः। स आजगाम जैबलिं प्रोहणं परिचारयमाणम्। जीनल्स लेः । तं प्रवाहणनामानं स्वभृयैरात्मनः परिचयं कारयन्तं राजानमगच्छ क्ष्याम्युलोद कुमारा३ इति । स राजा ने श्वेतकेतुमुदीक्ष्य कुमारा३ १. इदमधिकं क. कोशे । 2. पाञ्चालानांपा. .