पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ इति प्रतिशुश्राव । अनुशिष्टो न्वसि पित्रेति । ओमिति होवाच (१) वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्त ३ इति । च । (२) वेत्थ यथेमं लोकं पुनरापद्यन्ता ३ इति । नेति होवाच (३) वेत्थो यथाऽसौ लोक एवं बहुमिः पुनःपुनः प्रयाँ ता ३ इति । नेति होत्रच। त्रतवान् । आमन्त्रणे प्हुतिः । स भो इति प्रतिशुश्राव । सः । ति प्रतिशुश्राव प्रयुवाच । अनुशिष्टो न्वसि पित्रेति । अथ द ! त्वं विद्यामनुशिष्टोऽसीति चेतकेतुं पप्रच्छ । ओमिति होवाच । । रोष्टोऽस्मीति इतर उवाचेत्यर्थः । १ ॥ अथ ते राज पृच्छति वेत्थ यथेमाः प्रजाः प्रययौ विप्रतिपत्र । प्रययः म्रियमाणः इनः प्रजः यथा येन प्रकारेण विप्रतिपः धदेशं प्रति१धत इत्यर्थः । प्रश्ने जुतेिः । इति इमर्मार्थं वेत्थ जा त्यर्थः । एवं गनध्यदेशप्रश्नः । एवं पृष्टः कुमारः, नेति हो।त्रः युवाचेयर्थः । अथ पुनः पृच्छति वेत्थो यथेमं लोकं पुनरापद्यन्ता ३

प्रश्ने । इमं लोकं यथा येन प्रकारेण पुनरगच्छतीति वेस्थेत्यर्थः ।

च । इतर इति शेषः ।। पुनः पृच्छति चेत्थो यथाऽसौ लोके एवं बहुभिः पुनः हेर्न संपूर्यता३ इति । असी। स्वमग लोकः अनवरतं प्रय ःि पुरुवैः कुतो न संपूर्यत इति वेरथ लिकमित्यर्थः । नेति होवा अर्थः । । प्रतिशुषेति । मोचनप्रत्यनीकं प्रतिभोचनं यथा धरणम् , तथा श्रवणप्रः वयं अपनम् । वेथ यथेति । प्रश्नबद्धयेष्वेषु यच्छब्बप्रतिसंबन्धी तच्छन्दः । A = . . -f fr-------------- --- --------- --