पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जुह्वति । तस्या आहूत्यै पुरुवो भाखरवर्णः संभवति ॥ १॥ ते य एवमेतद्विदुरैचामी अरण्ये श्रद्धां सत्यमुपासते, तेऽर्चिः नित; अर्चिषोऽहरह्न आपूर्यमाणपक्षम् , आपूर्यमाणपक्षवान् प दङ्ङादित्य एति, मासेभ्यो देवलोकम्, देवलोकादादित 'वर्णस्संभत्र । तसिन्नन कविग्भिः, ‘असौ स्वर्गाय ले ति यजमाने हुते सति द्युलोके दीप्यमानशरीरो यजमानो निर्द ॥ १४ ।। इदानीं प्रथमप्रश्ननिर्णयार्थमारभते ते य एवमेतद्विदुः = ये] + प्रकारेण युञ्जयैनलोकपुरुयोषिदपेषु पच्चत्रनिषु श्रद्धासमधृष्टधनं तया सञ्चरन्तं प्रत्यगास्नानं क्षामकवेन ये विदुः उपासते 'त ये च -- ते = ये चाभी पुरुषाः अरण्ये स्थित्वा श्रद्धां सत्यशब्दितं परमामानं प्रयगारममकमुग्रसते ते च, एते उभये रभिसंभधन्ति अर्चराभिमानिनीं देधन संग भवन्तीयर्थः । अ । रित्यादौ सर्वत्र असिं भवन्तीत्यनुषङ्गः । आपूर्घमाणपक्षान् यान् | उदङ्ङादित्य एति । तान् मासानिति शेषः । उदङ्क उद

उदग्देशस्य इति वा । 'अत्राहःपूर्वपक्षादिशध्दाः ततदभिमानेिदेसाप

यो देवलोक्षम्। अत्र ' मासेभ्यः संवत्सरम् ’ इति छान्दोग्ये वैककलनां न्यूनकालेभ्य उतरोतवेन निवेशस्य 'प्राग्दृष्टवत् मास भभिसंभवति। संवत्सरद्वारा देवलो कमित्यर्थः । अत्र देवलोकशः , ' योऽयं पवते एष देवानां गृहः ' इति श्रुतिप्रसिद्धेः' । इस शैकादादित्य 'मिति आदित्यानन्तरपूर्वपर्वतया । देवलोकनिदर्शकस्यास्य वाक वायुमगच्छति। तस्मै स तत्र विजीहीते यथा रथचक्रस्थ खम् । तेन स मते तेन स आदित्यमागच्छती' ति वायोरादित्यसमनन्तरपुर्वपर्वत्व