पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धैष्टिम्, वृष्टेः पृथिवीम्, ते पृथिवीं प्राप्यान्नं भवन्ति । ते पुनः पुरु ते; ततो योमाग्नै जायन्ते । ते लोकान् प्रत्युस्थायिनः । मेवानुपरिवर्तन्ते । अथ य एतौ पन्थानौ विदुः, ते कीराः पतङ्गायदिदं दन्दशूकम् ॥ ॥ इति अष्टमाध्याये द्वितीयं ब्राह्मणम् ॥ अदृश्यमेवर्थः । वायोर्युष्टिषु । अभिनिष्पद्यन्त इत्यनुषङ्गः । बीग् । पूर्ववत्। । ते पृथिवीं प्राप्यानं भवन्ति । ओषधिवन दिभक्ष्यसंसर्गिणो भवतीत्यर्थः । ते -- हूयन्ते । ते पुनः पूर्ववदेव पुर ते इत्यर्थः । ततो योरनैौ [' हूयन्ते इयनुषङ्गः । तत जाय परं यौधाग्नौ [हुतभिः । रेवंरूपाभिराहुतिभिः पुरुषरूपा जायन्त ३ मेकान् प्रत्युस्थायिनः । ते पुरुषः पुण्यलोकान् प्रति उस्थायिनः । भवन्तीत्यर्थः । त एयमेवानुपरिवर्तन्ते । ते एते कैवरकर्मिणः ते कुर्वन्तीत्यर्थः । एतावता | पक्षमतृतीयद्वितीय )प्रश्नयोरुतेरमुक्तं भवति । अथ य एनं पन्थानं न विदुः ते कीटाः पतङ्गा यदिदं ६ { । अथेत्यर्थान्तरोपक्रमे । ये प्राणिनः एतौ पन्थानौ देवपितृयाणमा नन्ति, विश्वकर्मभ्रष्टतया मज़्द्रयाधिकारिण इत्यर्थः । ते कीटपदि अदिरूपेण पुनःपुनर्भवति । अत्रैव लोके परिभ्रमन्तीति यावत् । । थो यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रथह्नर्न संपूर्यते ' इति तृतीय मुक्तम् । पितृलोकाचन्द्र मिथनेन गन्तव्यदेशविषयकमथमप्रश्नस्योत्त | अथेममेत्रकशमभिनिष्पद्यन्ते " इत्यादिना , वेरथो यथेमें १धन्ते ’ इति पुनरागमनप्रकारविषयकद्वितीयप्रश्नस्योतमुक्तं भवति । |नस्य पथः प्रतिपदं पितृयाणस्य वे' ति देवयानपितृयाणध्यावर्तकभेद ओमप्रभस्य , ‘तेऽर्चिरभिसंभवन्ति ’, ‘ते धभमभिसंभवती ' ति ग्रन्थसन् 3शकं भवति ।। ५६ । ।