पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथैनामभिपद्यते, अमोऽहमसि सा वै सा स्वमस्यमोऽर्भ साम ऋतं वं चौरहं पृथिवी त्वम् तावेहि सँरभावहै , मह रेतो दध पुत्राय चित्तय इति ॥ २० ॥ अथास्या ऊरू विह्रथयति, विजिहीथ' द्यावापृथिवी इ। मर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमाटिं. विष्णुर्योनिं कल्पयतु स्पष्ट रूपाणि पिं शतु । आसिञ्चतु प्रजापतिर्धता गर्भ दधातु ते । गर्भ धेहि सिनीवाली गर्भ घेहि पृथुष्टके । गर्भ ते अधिनै देवाधत्तां पुष्करस्रजौ ॥ । २१ ॥ । हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ। तत्ते गर्भ इवामहे दशमे मासि सूतवे । यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । आयुर्दिश यथा गर्भ एवं गर्भ दधामि ते ।। असाविति । E १. संरम्भवहै . श.. बिजहाथांसं. अथैनामभिपद्यते - अमोऽहमस्मीति मन्त्रेण एनां पल संगरं ः ॥ २० ॥ अथास्या ऊरू विज्ञापयति । ' विजिहीथ द्यावापृथिवी ’ इति स | वियोजयतीत्यर्थः । योनिद्वारनुपरोधिनौ कुर्यादिति यावत् । विरेना मनुमाटिं । अनुलोमां शिर आरभ्य त्रिरामृशतीत्यर्थः । आमर्दनम्र गर्योनिं - 7 असाविति । मन्त्रणमन्ते असाविति 'पनोनम गृ। ।