पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रापछिछया यशसा ब्रह्मवर्चसेन, य एवंविदो ब्राह्मणस्य पुत्रो ज ॥ २८ ॥ इति अष्टमाध्याये चतुर्थे ब्रमणम् । ८-५, अथ बैंशः । पौतिमषीपुत्रः कात्यायनीपुत्रात् , कात्यायनी मीपुत्रान् , गौतमीपुत्रो भारद्वाजीपुत्रात्, भारद्वाजीपुत्रः पारा व, पाराशरीपुत्रः , औपस्वस्तीपुवः पाराशरीपुत्र आपस्वस्तापुत्रात् शरीषुवः कात्ययनीपुत्रात् , कात्यायनीपुत्रः कौशिकीपुत्र 'कीपुत्र आलश्रीपुत्रस्य वैयाघ्रपदीपुत्र च, वैयाघ्रपदीपुवः / च कार्पपुवाच , कापीपुत्रः (१) आवेयीपुत्रात् , आत्रेयी गम्य जातः पुत्रः पितरमतिशयिनवान् , पितामहमत्यशेत श्यादिना स्तु काष्ठां प्राप्त इति सर्वेषां स्नुयो भवतीत्यर्थः । २८ ॥ अथेदानीं समस्तप्रधचनवंशः । स्त्रीप्रधाभ्यात्, गुणवन् पुत्रो भव। त्यात स्त्रीविशेषकृतपुत्रविशेषेण, अचर्यपरम्पश कीर्यते अथ वंशः प्राधान्यादिति यलोपे पञ्चमी । बप्राधान्यं परिगृश्ये यर्थः। प्रस्तुत वेशेषकृतेति एते गुरुपरम्१३निवदेनां पिt इव मातरोऽपि महिमसंषभ तावै चुद्रिस्थमासीत् । तद् व्यक्तुमेवं मानुपूर्वकमेिर्देश इति । अतः शाखान्ते यात् समस्तप्रधचनवेशवमेव । (अ-६.) मधुत्राणामनन्सरवंशगानणम्, (६ +42agनब्रेक गाणां नि यमनmuामंडप मा I wत । ।