पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माध्यन्दिने - ७, १. १च्य ( च्य ) ते ८. १. उदन्यते ७. २ 4 ।। ८. २. ७. ३. | प्रजापति रियादि ८. ३ .... : काण्ड - ७.१५. स्थितं वायुर लमित्यादि , त्रिमेत्यन ८.४. एष प्रजापतिरियार दयस्मै ददन्त्यमें ७, ४ ८, ५. । हैतन्महत् । यो हेयमेतन्महत्। ७. ६० देवः सत्यमेवोपासते मिस्येकमक्षरम् ८.६. ते देवाः सयमस्युपासते अनियेकमक्षरम् ७. ७ , द्यत् सस्यं तद्यत् तत् सर्षे इमभिरेषः रश्मिमिर्वा एषः !वरिति (स्वरिति ) मनोमय ब्राह्मणांनतरं विद्युद्वहणम्). (विद्युद्वक्षणानन्तरं मनोमयब्राह । व व स एष सर्वस्येशानः .... यवो वैवमयमन्तरामन् पुरुष एष सर्वस्य वशी सर्वस्येल वेद्यश्येनं पाप्मनः विद्ययेनं सवेरमान् पाप्मनः स्वरितं ७. ८ ८. ९.