पृष्ठम्:बृहद्देवता.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

71] —BRHADDEVATĀ vi. 86 Bयज्वनोरेव दंपत्योः पञ्च या दंपती ऋचः । Bआ शर्माशीरैतु पौष्ठ्यौ परे मित्रोऽर्यमा यथा ॥ १४ ॥ B वरुणच स्तुतास्वत्र आदित्या अग्निमग्नये । सूक्तानि प्र कृतानीति त्रीण्येन्द्राणि पराण्यतः ॥७५॥ अध इत्यत्र कन्या तं स्त्रीलिङ्गेनेन्द्रमब्रवीत् । स हि तां कामयामास दानवीं पाकशासनः ॥ १६ ॥ ज्येष्ठां स्वसारं व्यंसस्य तस्यैव युवकाम्यया | अभिनेत्याश्विनं सूक्तम् ऐन्द्रसूक्ते परे ततः ॥७७॥ ऐन्द्रामं परमानेयम् ऐन्द्रानं वारुणे परे । उत्तरे वारुणे त्वन्य आ वामित्याश्विनस्सृचः ॥७८॥ सूक्ते इमे समानेये ताभ्यामैन्द्रे ततः परे । वशायायाय यत्प्रादात् कानीतस्तु पृथुश्रवाः ॥७९॥ [-RV. viii. 56 B मिचार्यमाणौ मरुतः सुनीथो घ वृचे स्तुताः । B विचत्वारिंशकात्मीतस् त्रिशोकाय पुरंदरः ॥४१॥ Bगिरिं निकृत्य वज्रेण गा ददावसुरैर्हताः । १५ ॥ तदन संस्तुतं दानम् आ स इत्येवमादिभिः । आ नः प्रगाथौ वायव्यौ सूक्तस्योपोत्तमा च या ॥४०॥ १६॥ Bयः कृन्तदिति चैतस्याम् ऋषिस्तु स्वयमब्रवीत् ॥ २॥ स्तुता नवम्या त्वदितिर् महीत्यादित्यदैवते । अन्याः पञ्चोषसेऽपि स्युः सौम्यं स्वादोरिति स्मृतम् ॥३॥ पराण्यष्टौ तु सूक्तानि ऋषीणां तिग्मतेजसाम् । ऐन्द्राण्यन तु षड्विंश: प्रगाथो बहुदैवतः ॥४॥ ऋगन्याग्नेरचेत्यग्निः सूर्यमन्यं पदं जगौ । प्रस्कण्वश्च पृषभ्रस्य प्रादाद्यइसु किंचन ॥ ५ ॥ तनूरीदिति सूक्ताभ्याम् अखिलं लिह संस्तुतम् । १७ ॥