पृष्ठम्:बृहद्देवता.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. viii. 60-] BRHADDEVATĀ vi. 86- A ऐन्द्राण्युभयमित्यत्र षळाने यात्राणि तु । । निपातमाह देवानां दाता म इति भागुरिः ॥ ६॥ ऋचं यास्कस्तृचं त्वेतं मन्यते वैश्वदेवतम् । आदित्यदैवतं सूक्तं त्यादिवत्यत्र परं तु यत् ॥ ७॥ Bधीवराः सहसा मीनान दृष्ट्वा सारस्वते जले | Bजालं प्रक्षिप्य तान्बोद् अक्षिपन्सलिलात्स्थलम् ॥ ॥ B शरीरपातभीतास्ते तुष्टुवृश्चादितेः सुतान् । B मुमुचुस्तांस्ततस्ते च प्रसन्नास्तान् समूदिरे ॥९॥ Bधीवराः शुद्धयं मा वो भूत् स्वर्ग प्राप्स्यथेति च । उतेति माता तत्रैषां तृचेनाभिष्टुतादितिः ॥९० ॥ मातृत्वादभिसंबन्धात् स्तूयेतेषां स्तुतौ स्तुतौ । ऐन्द्राण्या त्वा रथं चीणि स्तोत्यूतूनुप मेति षट् ॥ ९१ ॥ ऋक्षाश्वमेधयोरच पञ्च दानस्तुतिः पराः | अपादिन्द्रस्य चाग्नेश्च विश्वेषां चैव संस्तवः ॥९२॥ वृचस्य प्रथमोऽर्धर्चः शेषो वरुणदेवतः | त्वमाग्नेयेऽथवा सूक्तम् उत्तरं हविषां स्तुतिः ॥९३॥ पयःपश्वोषधीनां च तथारूपं हि दृश्यते । उदित्याश्विनमाग्नेये परे सूक्ते विशोविशः ॥९४॥ ऋग्भ्यामहमिति द्वाभ्यां स्तौत्यात्मानमृषिः स्वयम् । B आत्मानमात्मना स्तुत्वा स्तौति दानं श्रुतर्वणः ॥९५॥ B आत्मादानाभिसंबन्धात् परुष्णीं च महानदीम् । परया परुष्णीमिन्द्रं त्रिभिः सूक्तैरिमं न्विति ॥ ९६ ॥ अयं कृत्सुरिदं सौम्यं त्रीण्यैन्द्राणि पराण्यतः । नहीति तेषां प्रथमे वैश्वदेव्यृगवीवृधत् ॥९७ ॥ देवानामिति देवानां प्रेष्ठमानेयमुत्तरम् । [72 १८ ॥ १९ ॥