पृष्ठम्:बृहद्देवता.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 14-] BRHADDEVATĀ vi. 159– अति द्रव तृचे श्वानौ परं पित्र्यमुदीरताम् ॥१५९॥ A उत्तरेण तु सूक्तेन श्मशाने कर्म शंसति । पितृदेवासुराणां च अभवन्त्रमयस्त्रयः । हव्यकव्यवहौ चोभौ सहरक्षार्थं नाम यः ॥ १६० ॥ तत्र मैनमिति त्वेतत् कव्यवाहनसंस्तुतिः । इतराणि तु दैवस्य स्तुतिनस्यासुरस्य च ॥१६१॥ अभवन्मिथुनं त्वष्टुः सरयू स्त्रिशिराः सह । स वै सरण्यं प्रायछत् स्वयमेव विवस्वते ॥१६२॥ ततः सरण्य्वां जज्ञाते यमयम्यौ विवस्वतः । तौ चाप्युभौ यमावेव ज्यायांस्ताभ्यां तु वै यमः ॥ १६३ ॥ ३३॥ ज्यायांस्ताभ्यां तु वै यमः ॥ ॥ इति बृहद्देवतायां षष्ठोऽध्यायः ॥ [78 ३२॥