पृष्ठम्:बृहद्देवता.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 34–] BRHADDEVATĀ vii. 36– प्रावेपा इति सूक्तं यत् तदक्षस्तुतिरुच्यते ॥३६॥ अचाक्षान्डादशी स्तौति नवम्याद्या च सप्तमी । A त्रयोदशी कृषिं स्तौति कितवं चानुशासति । अक्षांस्तु शेषा निन्दन्ति अबुधं वैश्वदेवते ॥३७॥ Bसावित्रमेके मन्यन्ते महो अग्ने स्तवं परम् । Bआचार्यः शौनको यास्को गालवश्चोत्तमामृचम् ॥३७॥ नमः सौर्यमैन्द्रमस्मिन् सौर्ये षष्ट्या तु या स्तुताः । निपातिन्यस्ताः सूक्तान्ते वैश्वदेवोऽत्र तु वृचः ॥ ३९ ॥ आश्विनानि तु यस्त्रीणि ऐन्द्राण्यस्तेव सु प्रच। ऐन्द्राणामुत्तमायास्तु स्तुतोऽर्धर्चे बृहस्पतिः ॥४०॥ परे दिवस्पर्य ये प्रथमस्योत्तमेन तु । द्यावापृथिव्यौ विश्वे च पच्चोऽर्धर्चेन संस्तुताः ॥४१॥ B आसीत्काक्षीवती घोषा पापरोगेण दुर्भगा | Bउवास षष्टिं वर्षाणि पितुरेव गृहे पुरा ॥४२॥ Bआतस्थे महतीं चिन्तां न पुत्रो न पतिर्मम । Bजरां प्राप्ता मुधा तस्मात् प्रपद्येऽहं शुभस्पती ॥४३॥ Bयथैतौ मामकस्तात आराध्यावाप यौवनम् । B आयुरारोग्यमैश्वर्यं सर्वभूतहने विषम् ॥४४॥ Bरूपवत्तां च सौभाग्यम् अहं तस्य सुता यदि । Bममापि मन्त्राः प्रादुःस्युर् यै स्तोष्येते मयाश्विनौ ॥ ४५ ॥ Bचिन्तयन्तीति सूक्ते द्वे यो वां परि ददर्श सा । Bस्तुतौ तावश्विनौ देवौ प्रीतौ तस्या भगान्तरम् ॥ ४६॥ B प्रविश्य विजरारोगां सुभगां चक्रतुश्च तौ । Bभतीरं ददतुस्तस्यै सुहस्त्यं च सुतं मुनिम् ॥४७॥ B ददतुस्तत्सुपर्णाभ्यां यन्नासत्येति कीर्त्यते । [82 ॥ ell