पृष्ठम्:बृहद्देवता.djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 50-] BRHADDEVATĀ vii. 60– प्र वो मह इति त्वस्याम् आत्मनो वीर्यमक्षयम् ॥ ६० ॥ वैश्वानरे गृहपतौ यविष्ठेमौ च पावके । वषद्वारेण वृक्णेषु भ्रातृष्व सहः सुते ॥ ६१ ॥ अपचक्राम देवेभ्यः सौचीकोऽग्निरिति श्रुतिः । स प्राविशदपक्रम्य ऋतूनपो वनस्पतीन् ॥ ६२ ॥ ततोऽसुराः प्रादुरासन नष्टेऽनो हव्यवाहने । तेऽग्निमेवान्ववैक्षन्त देवा हत्वासुरान्युधि ॥६३॥ तं तु दूराद्यमश्चैव वरुणश्चान्वपश्यताम् । उभावेनं समादाय देवानेवाभिजग्मतुः ॥ ६४ ॥ दृष्ट्वा देवास्त्वेनमूचुर् अग्ने हव्यानि नो वह । वरान गृहाण चास्मत्तश् चित्रभानो भजस्व नः । Bदेवयानान् सुगान् पथः कुरुष्व सुमनाः स्वयम् ॥६५॥ प्रत्युवाचाथ तानग्निर् विश्वे देवा यदूच माम् । तत्करिष्ये जुषन्तां तु होत्रं पञ्च जना मम ॥६६॥ शालामुख्यः प्रणीतश्च पुत्रो गृहपतेश्च यः । उत्तरो दक्षिण चाग्निर् एते पञ्च जनाः स्मृताः ॥ ६७ ॥ मनुष्याः पितरो देवा गन्धर्वोरगराक्षसाः । Bगन्धवाः पितरो देवा असुरा यक्षराक्षसाः ॥ ६ ॥ यास्कोपमन्यवावेतान् आहतुः पञ्च वै जनान् । निषादपञ्चमान् वर्णन मन्यते शाकटायनः ॥ ६९ ॥ ऋत्विजो यजमानं च शाकपूर्णिस्तु मन्यते | Bहोताध्वर्युस्तथोद्गाता ब्रह्मा चेति वदन्ति तान् ॥७०॥ B चक्षुः श्रोचं मनो वाक् च प्राणश्चेत्यात्मवादिनः । Bगन्धवाप्सरसो देवा मनुष्याः पितरस्तथा ॥७१॥ Bसपीश्च ब्राह्मणे चैव श्रूयन्ते ह्यैतरेयके । [84 १३ ॥ १४ ॥