पृष्ठम्:बृहद्देवता.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

85] —BRHADDEVATĀ vii. 84 B ये चान्ये पृथिवीजाता देवाश्चान्येऽथ यज्ञियाः ॥७२॥ आयुरस्तु च मे दीर्घ हवींषि विविधानि च । अरिष्टिः पूर्वजानां च भ्रातृणामध्वरेऽध्वरे ॥७३॥ प्रयाजाश्चानुयाजाश्च घृतं सोमे च यः पशुः | मदैवत्यानि वै सन्तु यज्ञो मद्देवतोऽस्तु च ॥१४॥ तवा यज्ञ इत्येतत् प्रत्यार्धि स्विष्टकृञ्च सः | यस्य चीणि सहस्राणि नव चीणि शतानि च ॥७५ ॥ त्रिंश चैव तु देवानां सर्वानेव वरान्ददुः । ततोऽग्निः सुमनाः प्रीतो विश्वैर्देवैः पुरस्कृतः ॥ ७६ ॥ विधूयाङ्गानि यज्ञेषु चक्रे होत्रमतन्द्रितः | [−RV. x. 58 १५॥ भ्रातृभिः सहितः प्रीतो दिव्यात्मा हव्यवाहनः ॥ ७७ ॥ तस्यास्थि देवदावीसीन् मेदो मांसं च गुग्गुलुः | सुगन्धितेजनं स्नायु शुक्रं रजतकाञ्चने ॥७७ ॥ रोमाणि काशा: केशास्तु कुशा: कूर्मा नखानि च । अत्राणि चैवाप्यवका मज्जा सिकतशर्कराः ॥ ७९ ॥ असृक् पित्तं च विविधा धातवो गैरिकादयः । एवमग्निश्च देवाश्च सूक्तैर्महदिति त्रिभिः ॥ ४० ॥ समूदिरे परे त्यस्माद् ऐन्द्रे सूक्ते तु तां सु ते । Bविधुं दद्राणमित्यस्यां सूर्यचन्द्रमसौ स्तुतौ ॥१॥ Bप्राणवच्चात्मवच्चापि स्तुतिरप्यत्र दृश्यते । इदं हे वैश्वदेवे च द्वितीये *मनसस्तृचः ॥२॥ प्रथमैन्द्री द्वितीयाग्नेय्य् अन्त्या तत्सोमदेवता । Bअपि स्तौति पितॄनेतद् आर्लिजं यत्तदुत्तरम् ॥ ३ ॥ B सूक्तमाख्यानसंयुक्तं वक्तुकामस्य मे शृणु । B संमोहान्नष्टसंज्ञस्य शत्रुणाभिहतस्य तु ॥ ४ ॥ १६॥ १७ ॥