पृष्ठम्:बृहद्देवता.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

87] —BRHADDEVATÀ vii. 109 [-RV. x. 72 स्तुतः स राजा सव्रीळस् तस्थौ गौपायनानभि ॥ ९७ ॥ सूक्तेनाप्यस्तुवन्त्रग्निं वैपदेन यथात्रिषु । अग्निरयब्रवीदेतान अयमन्तः परिध्यसुः ॥ ९ ॥ सुबन्धीरस्य चैवाकोर् मया गुप्तो हितार्थिना | सुबन्धवे प्रदायासुं जीवेत्युक्त्वा च पावकः ॥९९॥ स्तुतो गौपायनैः प्रीतो जगाम चिदिवं प्रति । अयं मातेति हृष्टास्ते सुबन्धोरसुमाइयन् ॥१०० ॥ शरीरमभिनिर्दिश्य सुबन्धोः पतितं भुवि । सूक्तशेषं जगुश्चास्य चेतसो धारणाय ते ॥१०१॥ लब्धासुं चायमित्यस्यां पृथक् पाणिभिरस्पृशन् । षळिदं वैश्वदेवानि द्वितीयेऽङ्गिरसां स्तुतिः ॥ १०२ ॥ जन्म कर्म च सख्यं च इन्द्रेण सह कीर्तयन् । स्तौति प्र नूनमित्याद्याः सावर्ण्यस्य मनो स्तुतिः ॥ १०३ ॥ २१॥ तस्यैव चायुषोऽथीय देवान्स्तौत्यभ्ययादृषिः । सुत्रामाणं महीमू षु दक्षस्येत्यदिते स्तुतिः ॥१०४ ॥ पथ्यास्वस्तेः स्वस्तिरिद्धि स्वस्ति नो मरुतां स्तुतिः । मारुतीमृचमन्वाहेत्य् उक्तमाध्वर्यवेषु हि ॥१०५॥ या गौरिति तथैवास्यां स्तूयते मध्यमा तु वाक् । मित्राय मैत्रावरुणी भुज्युमंहस आश्विनी ॥१०६॥ A स्तोत्यपि च मनुं स्वस्ति वृचे वाचं च मध्यमाम् । अथेमां द्वे बार्हस्पत्ये भद्रा आग्नेयमाप्रियः ॥ १०७ ॥ B प्रथमे बार्हस्पत्ये तु अर्धर्चे ब्रह्मणस्पतिः । Bवैश्वदेवेऽपि सूक्तेऽत्र स्तुतोऽर्धर्चे बृहस्पतिः । Bब्रह्मणस्पतिरित्यस्मिन् लिङ्गवाक्यविकारतैः ॥ १० ॥ यज्ज्योतिरमृतं ब्रह्म यद्योगात्समुपाश्नुते । २०॥ २२॥