पृष्ठम्:बृहद्देवता.djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

— BRHADDEVATĀ vii. 134 सत्यसूर्यर्तसीमानां सौयद्याच ह्यूगुच्यते । पराभिस्तिसृभिस्वृग्भिर् उच्यते सोम ओषधिः ॥ १२२ ॥ विस्पष्टमुत्तरा त्वासाम् ऋक् चन्द्रमसमर्चति । सूर्यायै भाववृत्तं तु रैभीत्यष्टाभिरुच्यते ॥ १२३ ॥ यदश्विनौ वृच स्तौति सूर्यमेवोत्तरार्चति । सप्तदशी वैश्वदेवी सौर्याचान्द्रमसी परा ॥ १२४ ॥ परस्याः प्रथमौ पादौ सौर्यो चान्द्रमसौ परौ । और्णवाभो बृचे त्वस्मिन्न् अश्विनौ मन्यते स्तुतौ ॥१२५ ॥ सूर्याचन्द्रमसौ तौ हि प्राणापानौ च तौ स्मृतौ । अहोराचौ च तावेव स्यातां तावेव रोदसी ॥ १२६ ॥ अनुवाने हि तौ लोकाञ् ज्योतिषा च रसेन च । पृथक्पृथक् च चरतो दक्षिणेनोत्तरेण च ॥ १२७ ॥ Bसूर्यः सरति भूतेषु सु वीरयति तानि वा । Bसु ईर्यत्वाय यात्येषु सर्वकार्याणि संदधत् ॥ १२८॥ Bचारु द्रमति वा चायंश् चायनीयो* द्रमत्युत । Bचमेः पूर्वं समेतानि निर्मिमीतेऽथ चन्द्रमाः ॥१२९॥ सुकिंशुकमिति त्वस्यां सूर्यामारोहतीं पतिम् । स्तौति विश्वावसुं चैव दूचे गन्धर्वमुत्तरे ॥१३० ॥ अनुक्षरा इत्यनया यातौ स्तौतीह दंपती । गृहान्प्रपद्यमानां तु पराभिः पञ्चभिर्वधूम् ॥ १३१ ॥ वाससश्च वधूनां च वरदानं प्रचक्षते । 89] [ - RV. x. 85 तत स्त्रिया विरागस्य विभवे सति वाससः ॥ १३२ ॥ अन्यत्र मैथुनागर हरणं प्रतिषिध्यते । ये यक्ष्मनाशिनी स्तौति वृचे मा परिपन्थिनः ॥ १३३ ॥ तृष्टमेतदिति त्वाह यादृग्वाधूयमर्हति । N २५॥ २६॥ २७॥