पृष्ठम्:बृहद्देवता.djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 85-] BRHADDEVATĀ vii. 134- आशास्त्रे चैव विविधं ज्ञातिभ्यश्चानुशासनम् ॥१३४॥ बडा स्त्री भाववृत्तिश्च परया त्वत्र कथ्यते । Bगृभ्णामि त ऋचा हस्तं गृह्णन्नथ धनाशिषः ॥ १३५ ॥ B आशास्ते परया तस्याः संयोगार्थस्तथाशिषः । पराभिराशीश्चाशास्ते पृथक् ताभ्यां सहैव च ॥ १३६॥ Bअघोरेति तृचे तस्याः समिहेति इयोईयोः । Bआ नः प्रजापतेर् इँमाम् ऐन्द्री चन्या बृहस्पतेः ॥१३७॥ २४॥ मन्त्रा वैवाहिका ह्येते निगद्यन्ते नृणामपि । आर्खिजा याजमानाश्च यथारूपं विशेषतः ॥ १३ ॥ प्रत्यूचं प्रतिकीर्त्यन्ते देवताश्चेह यासु याः । वदेत्तां देवतां तासु नाराशंसीर्वदेत वा ॥ १३९ ॥ औषसीः सर्वथा चैता भाववृत्तं प्रचक्षते । सूर्यया सह सूक्तेऽस्मिन् पादश्चैवात्र लक्ष्यते ॥ १४० ॥ वि हि वाषीकपं सूक्तम् असौ हि कपिलो वृषा । इन्द्रः प्रजापतिश्चैव विश्वस्मादिन्द्र उत्तरः ॥ १४१ ॥ रक्षोहणादि चानेयं चीन स्तौत्यग्नीन् परं हविः । इमं च मध्यमं चैव असौ वैश्वानरं च यः ॥ १४२ ॥ ऐन्द्रात्पुरुषसूक्तं च अन्त्यया पौरुषस्य तु । यथैनमभजन्साध्या यज्ञार्थं सोऽर्थ उच्यते ॥ १४३ ॥ आपान्तमन्युरित्यैन्यां स्तुतः सोमोऽत्र दृश्यते । सालोक्यात्साहचर्यादा स्तूयते सोम एव वा ॥ १४४॥ निपातभाजं सोमं च अस्यां रथीतरोऽब्रवीत् । ऐन्द्रेषु हि निपातोऽत्र स्तुतोऽग्निररुणेन सम् ॥१४५ ॥ यज्ञस्य वो वैश्वदेवे प्रैत इत्युत्तरं तु यत् । तत्रार्बुदस्तु यावाणं मूर्तिमन्तमिवार्चति ॥१४६ ॥ [90 २९॥