पृष्ठम्:बृहद्देवता.djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—BRHADDEVATĀ viii. 24 आजावनेन भार्ग्यश्च इन्द्रासोमौ तु मुद्रलः । अजयद्वृषभं युक्त्वा ऐन्द्रं च द्रुघणं रथे ॥१२॥ B युध्यन् संख्ये जयं प्रेप्सुर् ऐन्द्रोऽप्रतिरथो* जगौ । आशुरैन्द्रमप्वी देवी अमीषामित्यृचि स्तुता ॥ १३ ॥ B चतुर्थी बार्हस्पत्या स्यान् नाकुले च महार्निति । हृचस्तु मारुतः प्रेतेय् ऐन्द्री वा ब्रह्म यत्परम् ॥१४॥ तत्रानिरुक्तसूक्तादाव् ऋगेका सूर्यमर्चति । घर्मपराश्चतस्तु सवितारमभीति या ॥ १५ ॥ सूक्तशेषस्य षकृचः सूर्याचन्द्रमसौ सह । तुष्टावेन्द्रमसावीति अष्टकोऽस्मात्परेण तु ॥ १६॥ कौत्सः कदा वसो सूक्तं दुर्मिंचो नाम नामतः । सुमित्रश्चैव नाम स्याद् गुणार्थमितरत्पदम् ॥१७॥ भूतांशस्तु प्रजाकामः कर्मणि कृतवान्पुरा । न हि लेभे प्रजाः काश्चित् काश्यपो मुनिसत्तमः ॥ १७ ॥ उवाच भायी भूतांशं सुतानिछसि यावतः | तावतो जनयिष्यामि देवता इन्दश स्तुहि ॥१९॥ तमभ्ययुस्तु सर्वाणि इन्छानि स्तुतिकाम्यया | तान्यवेष्ट्याथ तच्चक्रे नासत्यौ सूक्तभागिनौ ॥ २० ॥ तदेतदन्ततो भावाद् आश्विनं सूक्तमुच्यते । न ह्यस्मिन्देवतालिङ्गं प्रागन्याहूश्यते पदात् ॥ २१ ॥ सूक्तेन तु परेणात्र स्वयमाविरभूदिति । आत्मानमेव तुष्टाव प्राजापत्याथ दक्षिणा ॥ २२ ॥ दातृनच स्तुतानेके दक्षिणानां वदन्ति तु । दातृत्वाइक्षिणानां च भोजाश्चतसृभि स्तुताः ॥२३॥ असुरा: पणयो नाम रसापारनिवासिनः । 93] [-RV. x. 108 ३॥ ४॥